asva@vaikuntha.com
vaishnava@hotmail.com
main home page home page in english
BHAGAVAD-
GITA
from chapter 1 to chapter 6
from chapter 7 to chapter 12
from chapter 13 to chapter 18

Sri Krishna speaks the Bhagavad-gita
to His friend and disceple Arjuna
on the battlefield of Kurukshetra

to index

sanskrit verses (in roman letters)
from chapter 1 to chapter 6

1.1
dhrtarastra uvaca
dharma-ksetre kuru-ksetre  /  samaveta yuyutsavah
mamakah pandavas caiva  /  kim akurvata sanjaya
1.2
sanjaya uvaca
drstva tu pandavanikam  /  vyudham duryodhanas tada
acaryam upasangamya  /  raja vacanam abravit
1.3
pasyaitam pandu-putranam  /  acarya mahatim camum
vyudham drupada-putrena  /  tava sisyena dhimata
1.4
atra sura mahesv-asa  /  bhimarjuna-sama yudhi
yuyudhano viratas ca  /  drupadas ca maha-rathah
1.5
dhrstaketus cekitanah  /  kasirajas ca viryavan
purujit kuntibhojas ca  /  saibyas ca nara-pungavah
1.6
yudhamanyus ca vikranta  /  uttamaujas ca viryavan
saubhadro draupadeyas ca  /  sarva eva maha-rathah
1.7
asmakam tu visista ye  /  tan nibodha dvijottama
nayaka mama sainyasya  /  samjnartham tan bravimi te
1.8
bhavan bhismas ca karnas ca  /  krpas ca samitim-jayah
asvatthama vikarnas ca  /  saumadattis tathaiva ca
1.9
anye ca bahavah sura  /  mad-arthe tyakta-jivitah
nana-sastra-praharanah  /  sarve yuddha-visaradah
1.10
aparyaptam tad asmakam  /  balam bhismabhiraksitam
paryaptam tv idam etesam  /  balam bhimabhiraksitam
1.11
ayanesu ca sarvesu  /  yatha-bhagam avasthitah
bhismam evabhiraksantu  /  bhavantah sarva eva hi
1.12
tasya sanjanayan harsam  /  kuru-vrddhah pitamahah
simha-nadam vinadyoccaih  /  sankham dadhmau pratapavan
1.13
tatah sankhas ca bheryas ca  /  panavanaka-gomukhah
sahasaivabhyahanyanta  /  sa sabdas tumulo 'bhavat
1.14
tatah svetair hayair yukte  /  mahati syandane sthitau
madhavah pandavas caiva  /  divyau sankhau pradadhmatuh
1.15
pancajanyam hrsikeso  /  devadattam dhananjayah
paundram dadhmau maha-sankham  /  bhima-karma vrkodarah
1.16-18
anantavijayam raja  /  kunti-putro yudhisthirah
nakulah sahadevas ca  /  sughosa-manipuspakau
kasyas ca paramesv-asah  /  sikhandi ca maha-rathah
dhrstadyumno viratas ca  /  satyakis caparajitah
drupado draupadeyas ca  /  sarvasah prthivi-pate
saubhadras ca maha-bahuh  /  sankhan dadhmuh prthak prthak
1.19
sa ghoso dhartarastranam  /  hrdayani vyadarayat
nabhas ca prthivim caiva  /  tumulo 'bhyanunadayan
1.20
atha vyavasthitan drstva  /  dhartarastran kapi-dhvajah
pravrtte sastra-sampate  /  dhanur udyamya pandavah
hrsikesam tada vakyam  /  idam aha mahi-pate
1.21-22
arjuna uvaca
senayor ubhayor madhye  /  ratham sthapaya me 'cyuta
yavad etan nirikse 'ham  /  yoddhu-kaman avasthitan
kair maya saha yoddhavyam  /  asmin rana-samudyame
1.23
yotsyamanan avekse 'ham  /  ya ete 'tra samagatah
dhartarastrasya durbuddher  /  yuddhe priya-cikirsavah
1.24
sanjaya uvaca
evam ukto hrsikeso  /  gudakesena bharata
senayor ubhayor madhye  /  sthapayitva rathottamam
1.25
bhisma-drona-pramukhatah  /  sarvesam ca mahi-ksitam
uvaca partha pasyaitan  /  samavetan kurun iti
1.26
tatrapasyat sthitan parthah  /  pitrn atha pitamahan
acaryan matulan bhratrn  /  putran pautran sakhims tatha
svasuran suhrdas caiva  /  senayor ubhayor api
1.27
tan samiksya sa kaunteyah  /  sarvan bandhun avasthitan
krpaya parayavisto  /  visidann idam abravit
1.28
arjuna uvaca
drstvemam sva-janam krsna  /  yuyutsum samupasthitam
sidanti mama gatrani  /  mukham ca parisusyati
1.29
vepathus ca sarire me  /  roma-harsas ca jayate
gandivam sramsate hastat  /  tvak caiva paridahyate
1.30
na ca saknomy avasthatum  /  bhramativa ca me manah
nimittani ca pasyami  /  viparitani kesava
1.31
na ca sreyo 'nupasyami  /  hatva sva-janam ahave
na kankse vijayam krsna  /  na ca rajyam sukhani ca
1.32-35
kim no rajyena govinda  /  kim bhogair jivitena va
yesam arthe kanksitam no  /  rajyam bhogah sukhani ca
ta ime 'vasthita yuddhe  /  pranams tyaktva dhanani ca
acaryah pitarah putras  /  tathaiva ca pitamahah
matulah svasurah pautrah  /  syalah sambandhinas tatha
etan na hantum icchami  /  ghnato 'pi madhusudana
api trailokya-rajyasya  /  hetoh kim nu mahi-krte
nihatya dhartarastran nah  /  ka pritih syaj janardana
1.36
papam evasrayed asman  /  hatvaitan atatayinah
tasman narha vayam hantum  /  dhartarastran sa-bandhavan
sva-janam hi katham hatva  /  sukhinah syama madhava
1.37-38
yady apy ete na pasyanti  /  lobhopahata-cetasah
kula-ksaya-krtam dosam  /  mitra-drohe ca patakam
katham na jneyam asmabhih  /  papad asman nivartitum
kula-ksaya-krtam dosam  /  prapasyadbhir janardana
1.39
kula-ksaye pranasyanti  /  kula-dharmah sanatanah
dharme naste kulam krtsnam  /  adharmo 'bhibhavaty uta
1.40
adharmabhibhavat krsna  /  pradusyanti kula-striyah
strisu dustasu varsneya  /  jayate varna-sankarah
1.41
sankaro narakayaiva  /  kula-ghnanam kulasya ca
patanti pitaro hy esam  /  lupta-pindodaka-kriyah
1.42
dosair etaih kula-ghnanam  /  varna-sankara-karakaih
utsadyante jati-dharmah  /  kula-dharmas ca sasvatah
1.43
utsanna-kula-dharmanam  /  manusyanam janardana
narake niyatam vaso  /  bhavatity anususruma
1.44
aho bata mahat papam  /  kartum vyavasita vayam
yad rajya-sukha-lobhena  /  hantum sva-janam udyatah
1.45
yadi mam apratikaram  /  asastram sastra-panayah
dhartarastra rane hanyus  /  tan me ksemataram bhavet
1.46
sanjaya uvaca
evam uktvarjunah sankhye  /  rathopastha upavisat
visrjya sa-saram capam  /  soka-samvigna-manasah
2.1
sanjaya uvaca
tam tatha krpayavistam  /  asru-purnakuleksanam
visidantam idam vakyam  /  uvaca madhusudanah
2.2
sri-bhagavan uvaca
kutas tva kasmalam idam  /  visame samupasthitam
anarya-justam asvargyam  /  akirti-karam arjuna
2.3
klaibyam ma sma gamah partha  /  naitat tvayy upapadyate
ksudram hrdaya-daurbalyam  /  tyaktvottistha parantapa
2.4
arjuna uvaca
katham bhismam aham sankhye  /  dronam ca madhusudana
isubhih pratiyotsyami  /  pujarhav ari-sudana
2.5
gurun ahatva hi mahanubhavan  /  sreyo bhoktum bhaiksyam apiha loke
hatvartha-kamams tu gurun ihaiva  /  bhunjiya bhogan rudhira-pradigdhan
2.6
na caitad vidmah kataran no gariyo  /  yad va jayema yadi va no jayeyuh
yan eva hatva na jijivisamas  /  te 'vasthitah pramukhe dhartarastrah
2.7
karpanya-dosopahata-svabhavah  /  prcchami tvam dharma-sammudha-cetah
yac chreyah syan niscitam bruhi tan me  /  sisyas te 'ham sadhi mam tvam prapannam
2.8
na hi prapasyami mamapanudyad  /  yac chokam ucchosanam indriyanam
avapya bhumav asapatnam rddham  /  rajyam suranam api cadhipatyam
2.9
sanjaya uvaca
evam uktva hrsikesam  /  gudakesah parantapah
na yotsya iti govindam  /  uktva tusnim babhuva ha
2.10
tam uvaca hrsikesah  /  prahasann iva bharata
senayor ubhayor madhye  /  visidantam idam vacah
2.11
sri-bhagavan uvaca
asocyan anvasocas tvam  /  prajna-vadams ca bhasase
gatasun agatasums ca  /  nanusocanti panditah
2.12
na tv evaham jatu nasam  /  na tvam neme janadhipah
na caiva na bhavisyamah  /  sarve vayam atah param
2.13
dehino 'smin yatha dehe  /  kaumaram yauvanam jara
tatha dehantara-praptir  /  dhiras tatra na muhyati
2.14
matra-sparsas tu kaunteya  /  sitosna-sukha-duhkha-dah
agamapayino 'nityas  /  tams titiksasva bharata
2.15
yam hi na vyathayanty ete  /  purusam purusarsabha
sama-duhkha-sukham dhiram  /  so 'mrtatvaya kalpate
2.16
nasato vidyate bhavo  /  nabhavo vidyate satah
ubhayor api drsto 'ntas  /  tv anayos tattva-darsibhih
2.17
avinasi tu tad viddhi  /  yena sarvam idam tatam
vinasam avyayasyasya  /  na kascit kartum arhati
2.18
antavanta ime deha  /  nityasyoktah saririnah
anasino prameyasya  /  tasmad yudhyasva bharata
2.19
ya enam vetti hantaram  /  yas cainam manyate hatam
ubhau tau na vijanito  /  nayam hanti na hanyate
2.20
na jayate mriyate va kadacin  /  nayam bhutva bhavita va na bhuyah
ajo nityah sasvato 'yam purano  /  na hanyate hanyamane sarire
2.21
vedavinasinam nityam  /  ya enam ajam avyayam
katham sa purusah partha  /  kam ghatayati hanti kam
2.22
vasamsi jirnani yatha vihaya  /  navani grhnati naro 'parani
tatha sarirani vihaya jirnany  /  anyani samyati navani dehi
2.23
nainam chindanti sastrani  /  nainam dahati pavakah
na cainam kledayanty apo  /  na sosayati marutah
2.24
acchedyo 'yam adahyo 'yam  /  akledyo 'sosya eva ca
nityah sarva-gatah sthanur  /  acalo 'yam sanatanah
2.25
avyakto 'yam acintyo 'yam  /  avikaryo 'yam ucyate
tasmad evam viditvainam  /  nanusocitum arhasi
2.26
atha cainam nitya-jatam  /  nityam va manyase mrtam
tathapi tvam maha-baho  /  nainam socitum arhasi
2.27
jatasya hi dhruvo mrtyur  /  dhruvam janma mrtasya ca
tasmad apariharye 'rthe  /  na tvam socitum arhasi
2.28
avyaktadini bhutani  /  vyakta-madhyani bharata
avyakta-nidhanany eva  /  tatra ka paridevana
2.29
ascarya-vat pasyati kascid enam  /  ascarya-vad vadati tathaiva canyah.
ascarya-vac cainam anyah srnoti  /  srutvapy enam veda na caiva kascit
2.30
dehi nityam avadhyo 'yam  /  dehe sarvasya bharata
tasmat sarvani bhutani  /  na tvam socitum arhasi
2.31
sva-dharmam api caveksya  /  na vikampitum arhasi
dharmyad dhi yuddhac chreyo 'nyat  /  ksatriyasya na vidyate
2.32
yadrcchaya copapannam  /  svarga-dvaram apavrtam
sukhinah ksatriyah partha  /  labhante yuddham idrsam
2.33
atha cet tvam imam dharmyam  /  sangramam na karisyasi
tatah sva-dharmam kirtim ca  /  hitva papam avapsyasi
2.34
akirtim capi bhutani  /  kathayisyanti te 'vyayam
sambhavitasya cakirtir  /  maranad atiricyate
2.35
bhayad ranad uparatam  /  mamsyante tvam maha-rathah
yesam ca tvam bahu-mato  /  bhutva yasyasi laghavam
2.36
avacya-vadams ca bahun  /  vadisyanti tavahitah
nindantas tava samarthyam  /  tato duhkhataram nu kim
2.37
hato va prapsyasi svargam  /  jitva va bhoksyase mahim
tasmad uttistha kaunteya  /  yuddhaya krta-niscayah
2.38
sukha-duhkhe same krtva  /  labhalabhau jayajayau
tato yuddhaya yujyasva  /  naivam papam avapsyasi
2.39
esa te 'bhihita sankhye  /  buddhir yoge tv imam srnu
buddhya yukto yaya partha  /  karma-bandham prahasyasi
2.40
nehabhikrama-naso 'sti  /  pratyavayo na vidyate
sv-alpam apy asya dharmasya  /  trayate mahato bhayat
2.41
vyavasayatmika buddhir  /  ekeha kuru-nandana
bahu-sakha hy anantas ca  /  buddhayo 'vyavasayinam
2.42-43
yam imam puspitam vacam  /  pravadanty avipascitah
veda-vada-ratah partha  /  nanyad astiti vadinah
kamatmanah svarga-para  /  janma-karma-phala-pradam
kriya-visesa-bahulam  /  bhogaisvarya-gatim prati
2.44
bhogaisvarya-prasaktanam  /  ta yapahrta-cetasam
vyavasayatmika buddhih  /  samadhau na vidhiyate
2.45
trai-gunya-visaya veda  /  nistrai-gunyo bhavarjuna
nirdvandvo nitya-sattva-stho  /  niryoga-ksema atmavan
2.46
yavan artha udapane  /  sarvatah samplutodake
tavan sarvesu vedesu  /  brahmanasya vijanatah
2.47
karmany evadhikaras te  /  ma phalesu kadacana
ma karma-phala-hetur bhur  /  ma te sango 'stv akarmani
2.48
yoga-sthah kuru karmani  /  sangam tyaktva dhananjaya
siddhy-asiddhyoh samo bhutva  /  samatvam yoga ucyate
2.49
durena hy avaram karma  /  buddhi-yogad dhananjaya
buddhau saranam anviccha  /  krpanah phala-hetavah
2.50
buddhi-yukto jahatiha  /  ubhe sukrta-duskrte
tasmad yogaya yujyasva  /  yogah karmasu kausalam
2.51
karma-jam buddhi-yukta hi  /  phalam tyaktva manisinah
janma-bandha-vinirmuktah  /  padam gacchanty anamayam
2.52
yada te moha-kalilam  /  buddhir vyatitarisyati
tada gantasi nirvedam  /  srotavyasya srutasya ca
2.53
sruti-vipratipanna te  /  yada sthasyati niscala
samadhav acala buddhis  /  tada yogam avapsyasi
2.54
arjuna uvaca
sthita-prajnasya ka bhasa  /  samadhi-sthasya kesava
sthita-dhih kim prabhaseta  /  kim asita vrajeta kim
2.55
sri-bhagavan uvaca
prajahati yada kaman  /  sarvan partha mano-gatan
atmany evatmana tustah  /  sthita-prajnas tadocyate
2.56
duhkhesv anudvigna-manah  /  sukhesu vigata-sprhah
vita-raga-bhaya-krodhah  /  sthita-dhir munir ucyate
2.57
yah sarvatranabhisnehas  /  tat tat prapya subhasubham
nabhinandati na dvesti  /  tasya prajna pratisthita
2.58
yada samharate cayam  /  kurmo 'nganiva sarvasah
indriyanindriyarthebhyas  /  tasya prajna pratisthita
2.59
visaya vinivartante  /  niraharasya dehinah
rasa-varjam raso 'py asya  /  param drstva nivartate
2.60
yatato hy api kaunteya  /  purusasya vipascitah
indriyani pramathini  /  haranti prasabham manah
2.61
tani sarvani samyamya  /  yukta asita mat-parah
vase hi yasyendriyani  /  tasya prajna pratisthita
2.62
dhyayato visayan pumsah  /  sangas tesupajayate
sangat sanjayate kamah  /  kamat krodho 'bhijayate
2.63
krodhad bhavati sammohah  /  sammohat smrti-vibhramah
smrti-bhramsad buddhi-naso  /  buddhi-nasat pranasyati
2.64
raga-dvesa-vimuktais tu  /  visayan indriyais caran
atma-vasyair vidheyatma  /  prasadam adhigacchati
2.65
prasade sarva-duhkhanam  /  hanir asyopajayate
prasanna-cetaso hy asu  /  buddhih paryavatisthate
2.66
nasti buddhir ayuktasya  /  na cayuktasya bhavana
na cabhavayatah santir  /  asantasya kutah sukham
2.67
indriyanam hi caratam  /  yan mano 'nuvidhiyate
tad asya harati prajnam  /  vayur navam ivambhasi
2.68
tasmad yasya maha-baho  /  nigrhitani sarvasah
indriyanindriyarthebhyas  /  tasya prajna pratisthita
2.69
ya nisa sarva-bhutanam  /  tasyam jagarti samyami
yasyam jagrati bhutani  /  sa nisa pasyato muneh
2.70
apuryamanam acala-pratistham  /  samudram apah pravisanti yadvat
tadvat kama yam pravisanti sarve  /  sa santim apnoti na kama-kami
2.71
vihaya kaman yah sarvan  /  pumams carati nihsprhah
nirmamo nirahankarah  /  sa santim adhigacchati
2.72
esa brahmi sthitih partha  /  nainam prapya vimuhyati
sthitvasyam anta-kale 'pi  /  brahma-nirvanam rcchati
3.1
arjuna uvaca
jyayasi cet karmanas te  /  mata buddhir janardana
tat kim karmani ghore mam  /  niyojayasi kesava
3.2
vyamisreneva vakyena  /  buddhim mohayasiva me
tad ekam vada niscitya  /  yena sreyo 'ham apnuyam
3.3
sri-bhagavan uvaca
loke 'smin dvi-vidha nistha  /  pura prokta mayanagha
jnana-yogena sankhyanam  /  karma-yogena yoginam
3.4
na karmanam anarambhan  /  naiskarmyam puruso 'snute
na ca sannyasanad eva  /  siddhim samadhigacchati
3.5
na hi kascit ksanam api  /  jatu tisthaty akarma-krt
karyate hy avasah karma  /  sarvah prakrti-jair gunaih
3.6
karmendriyani samyamya  /  ya aste manasa smaran
indriyarthan vimudhatma  /  mithyacarah sa ucyate
3.7
yas tv indriyani manasa  /  niyamyarabhate 'rjuna
karmendriyaih karma-yogam  /  asaktah sa visisyate
3.8
niyatam kuru karma tvam  /  karma jyayo hy akarmanah
sarira-yatrapi ca te  /  na prasiddhyed akarmanah
3.9
yajnarthat karmano 'nyatra  /  loko 'yam karma-bandhanah
tad-artham karma kaunteya  /  mukta-sangah samacara
3.10
saha-yajnah prajah srstva  /  purovaca prajapatih
anena prasavisyadhvam  /  esa vo 'stv ista-kama-dhuk
3.11
devan bhavayatanena  /  te deva bhavayantu vah
parasparam bhavayantah  /  sreyah param avapsyatha
3.12
istan bhogan hi vo deva  /  dasyante yajna-bhavitah
tair dattan apradayaibhyo  /  yo bhunkte stena eva sah
3.13
yajna-sistasinah santo  /  mucyante sarva-kilbisaih
bhunjate te tv agham papa  /  ye pacanty atma-karanat
3.14
annad bhavanti bhutani  /  parjanyad anna-sambhavah
yajnad bhavati parjanyo  /  yajnah karma-samudbhavah
3.15
karma brahmodbhavam viddhi  /  brahmaksara-samudbhavam
tasmat sarva-gatam brahma  /  nityam yajne pratisthitam
3.16
evam pravartitam cakram  /  nanuvartayatiha yah
aghayur indriyaramo  /  mogham partha sa jivati
3.17
yas tv atma-ratir eva syad  /  atma-trptas ca manavah
atmany eva ca santustas  /  tasya karyam na vidyate
3.18
naiva tasya krtenartho  /  nakrteneha kascana
na casya sarva-bhutesu  /  kascid artha-vyapasrayah
3.19
tasmad asaktah satatam  /  karyam karma samacara
asakto hy acaran karma  /  param apnoti purusah
3.20
karmanaiva hi samsiddhim  /  asthita janakadayah
loka-sangraham evapi  /  sampasyan kartum arhasi
3.21
yad yad acarati sresthas  /  tat tad evetaro janah
sa yat pramanam kurute  /  lokas tad anuvartate
3.22
na me parthasti kartavyam  /  trisu lokesu kincana
nanavaptam avaptavyam  /  varta eva ca karmani
3.23
yadi hy aham na varteyam  /  jatu karmany atandritah
mama vartmanuvartante  /  manusyah partha sarvasah
3.24
utsideyur ime loka  /  na kuryam karma ced aham
sankarasya ca karta syam  /  upahanyam imah prajah
3.25
saktah karmany avidvamso  /  yatha kurvanti bharata
kuryad vidvams tathasaktas  /  cikirsur loka-sangraham
3.26
na buddhi-bhedam janayed  /  ajnanam karma-sanginam
josayet sarva-karmani  /  vidvan yuktah samacaran
3.27
prakrteh kriyamanani  /  gunaih karmani sarvasah
ahankara- vimudhatma  /  kartaham iti manyate
3.28
tattva-vit tu maha-baho  /  guna-karma- vibhagayoh
guna gunesu vartanta  /  iti matva na sajjate
3.29
prakrter guna-sammudhah  /  sajjante guna-karmasu
tan akrtsna-vido mandan  /  krtsna-vin na vicalayet
3.30
mayi sarvani karmani  /  sannyasyadhyatma-cetasa
nirasir nirmamo bhutva  /  yudhyasva vigata-jvarah
3.31
ye me matam idam nityam  /  anutisthanti manavah
sraddhavanto 'nasuyanto  /  mucyante te 'pi karmabhih
3.32
ye tv etad abhyasuyanto  /  nanutisthanti me matam
sarva-jnana-vimudhams tan  /  viddhi nastan acetasah
3.33
sadrsam cestate svasyah  /  prakrter jnanavan api
prakrtim yanti bhutani  /  nigrahah kim karisyati
3.34
indriyasyendriyasyarthe  /  raga-dvesau vyavasthitau
tayor na vasam agacchet  /  tau hy asya paripanthinau
3.35
sreyan sva-dharmo vigunah  /  para-dharmat sv-anusthitat
sva-dharme nidhanam sreyah  /  para-dharmo bhayavahah
3.36
arjuna uvaca
atha kena prayukto 'yam  /  papam carati purusah
anicchann api varsneya  /  balad iva ni yojitah
3.37
sri-bhagavan uvaca
kama esa krodha esa  /  rajo-guna-samudbhavah
mahasano maha-papma  /  viddhy enam iha vairinam
3.38
dhumenavriyate vahnir  /  yathadarso malena ca
yatholbenavrto garbhas  /  tatha tenedam avrtam
3.39
avrtam jnanam etena  /  jnanino nitya-vairina
kama-rupena kaunteya  /  duspurenanalena ca
3.40
indriyani mano buddhir  /  asyadhisthanam ucyate
etair vimohayaty esa  /  jnanam avrtya dehinam
3.41
tasmat tvam indriyany adau  /  niyamya bharatarsabha
papmanam prajahi hy enam  /  jnana- vijnana-nasanam
3.42
indriyani parany ahur  /  indriyebhyah param manah
manasas tu para buddhir  /  yo buddheh paratas tu sah
3.43
evam buddheh param buddhva  /  samstabhyatmanam atmana
jahi satrum maha-baho  /  kama-rupam durasadam
4.1
sri-bhagavan uvaca
imam vivasvate yogam  /  proktavan aham avyayam
vivasvan manave praha  /  manur iksvakave 'bravit
4.2
evam parampara-praptam  /  imam rajarsayo viduh
sa kaleneha mahata  /  yogo nastah parantapa
4.3
sa evayam maya te 'dya  /  yogah proktah puratanah
bhakto 'si me sakha ceti  /  rahasyam hy etad uttamam
4.4
arjuna uvaca
aparam bhavato janma  /  param janma vivasvatah
katham etad vijaniyam  /  tvam adau proktavan iti
4.5
sri-bhagavan uvaca
bahuni me vyatitani  /  janmani tava carjuna
tany aham veda sarvani  /  na tvam vettha parantapa
4.6
ajo 'pi sann avyayatma  /  bhutanam isvaro 'pi san
prakrtim svam adhisthaya  /  sambhavamy atma-mayaya
4.7
yada yada hi dharmasya  /  glanir bhavati bharata
abhyutthanam adharmasya  /  tadatmanam srjamy aham
4.8
paritranaya sadhunam  /  vinasaya ca duskrtam
dharma-samsthapanarthaya  /  sambhavami yuge yuge
4.9
janma karma ca me divyam  /  evam yo vetti tattvatah
tyaktva deham punar janma  /  naiti mam eti so 'rjuna
4.10
vita-raga-bhaya-krodha  /  man-maya mam upasritah
bahavo jnana-tapasa  /  puta mad-bhavam agatah
4.11
ye yatha mam prapadyante  /  tams tathaiva bhajamy aham
mama vartmanuvartante  /  manusyah partha sarvasah
4.12
kanksantah karmanam siddhim  /  yajanta iha devatah
ksipram hi manuse loke  /  siddhir bhavati karma-ja
4.13
catur-varnyam maya srstam  /  guna-karma-vibhagasah
tasya kartaram api mam  /  viddhy akartaram avyayam
4.14
na mam karmani limpanti  /  na me karma-phale sprha
iti mam yo 'bhijanati  /  karmabhir na sa badhyate
4.15
evam jnatva krtam karma  /  purvair api mumuksubhih
kuru karmaiva tasmat tvam  /  purvaih purvataram krtam
4.16
kim karma kim akarmeti  /  kavayo 'py atra mohitah
tat te karma pravaksyami  /  yaj jnatva moksyase 'subhat
4.17
karmano hy api boddhavyam  /  boddhavyam ca vikarmanah
akarmanas ca boddhavyam  /  gahana karmano gatih
4.18
karmany akarma yah pasyed  /  akarmani ca karma yah
sa buddhiman manusyesu  /  sa yuktah krtsna-karma-krt
4.19
yasya sarve samarambhah  /  kama-sankalpa- varjitah
jnanagni-dagdha-karmanam  /  tam ahuh panditam budhah
4.20
tyaktva karma-phalasangam  /  nitya-trpto nirasrayah
karmany abhipravrtto 'pi  /  naiva kincit karoti sah
4.21
nirasir yata-cittatma  /  tyakta-sarva-parigrahah
sariram kevalam karma  /  kurvan napnoti kilbisam
4.22
yadrccha-labha-santusto  /  dvandvatito vimatsarah
samah siddhav asiddhau ca  /  krtvapi na nibadhyate
4.23
gata-sangasya muktasya  /  jnanavasthita-cetasah
yajnayacaratah karma  /  samagram praviliyate
4.24
brahmarpanam brahma havir  /  brahmagnau brahmana hutam
brahmaiva tena gantavyam  /  brahma-karma-samadhina
4.25
daivam evapare yajnam  /  yoginah paryupasate
brahmagnav apare yajnam  /  yajnenaivopajuhvati
4.26
srotradinindriyany anye  /  samyamagnisu juhvati
sabdadin visayan anya  /  indriyagnisu juhvati
4.27
sarvanindriya-karmani  /  prana-karmani capare
atma-samyama-yogagnau  /  juhvati jnana-dipite
4.28
dravya-yajnas tapo-yajna  /  yoga-yajnas tathapare
svadhyaya-jnana-yajnas ca  /  yatayah samsita-vratah
4.29
apane juhvati pranam  /  prane 'panam tathapare
pranapana-gati ruddhva  /  pranayama-parayanah
apare niyataharah  /  pranan pranesu juhvati
4.30
sarve 'py ete yajna-vido  /  yajna-ksapita-kalmasah
yajna-sistamrta-bhujo  /  yanti brahma sanatanam
4.31
nayam loko 'sty ayajnasya  /  kuto 'nyah kuru-sattama
4.32
evam bahu-vidha yajna  /  vitata brahmano mukhe
karma-jan viddhi tan sarvan  /  evam jnatva vimoksyase
4.33
sreyan dravya-mayad yajnaj  /  jnana-yajnah parantapa
sarvam karmakhilam partha  /  jnane parisamapyate
4.34
tad viddhi pranipatena  /  pariprasnena sevaya
upadeksyanti te jnanam  /  jnaninas tatt va-darsinah
4.35
yaj jnatva na punar moham  /  evam yasyasi pandava
yena bhutany asesani  /  draksyasy atmany atho mayi
4.36
api ced asi papebhyah  /  sarvebhyah papa-krt-tamah
sarvam jnana-plavenaiva  /  vrjinam santarisyasi
4.37
yathaidhamsi samiddho 'gnir  /  bhasma-sat kurute 'rjuna
jnanagnih sarva-karmani  /  bhasma-sat kurute tatha
4.38
na hi jnanena sadrsam  /  pavitram iha vidyate
tat svayam yoga-samsiddhah  /  kalenatmani vindati
4.39
sraddhaval labhate jnanam  /  tat-parah samyatendriyah
jnanam labdhva param santim  /  acirenadhigacchati
4.40
ajnas casraddadhanas ca  /  samsayatma vinasyati
nayam loko sti na paro  /  na sukham samsayatmanah
4.41
yoga-sannyasta-karmanam  /  jnana-sanchinna-samsayam
atmavantam na karmani  /  nibadhnanti dhananjaya
4.42
tasmad ajnana-sambhutam  /  hrt-stham jnanasinatmanah
chittvainam samsayam yogam  /  atisthottistha bharata
5.1
arjuna uvaca
sannyasam karmanam krsna  /  punar yogam ca samsasi
yac chreya etayor ekam  /  tan me bruhi su-niscitam
5.2
sri-bhagavan uvaca
sannyasah karma-yogas ca  /  nihsreyasa-karav ubhau
tayos tu karma-sannyasat  /  karma-yogo visisyate
5.3
jneyah sa nitya-sannyasi  /  yo na dvesti na kanksati
nirdvandvo hi maha-baho  /  sukham bandhat pramucyate
5.4
sankhya-yogau prthag balah  /  pravadanti na panditah
ekam apy asthitah samyag  /  ubhayor vindate phalam
5.5
yat sankhyaih prapyate sthanam  /  tad yogair api gamyate
ekam sankhyam ca yogam ca  /  yah pasyati sa pasyati
5.6
sannyasas tu maha-baho  /  duhkham aptum ayogatah
yoga-yukto munir brahma  /  na cirenadhigacchati
5.7
yoga-yukto visuddhatma  /  vijitatmajitendriyah
sarva-bhutatma-bhutatma  /  kurvann api na lio yate
5.8-9
naiva kincit karomiti  /  yukto manyeta tattva-vit
pasyan srnvan sprsanjighrann  /  asnan gacchan svapan svasan
pralapan visrjan grhnann  /  unmisan nimisann api
indriyanindriyarthesu  /  vartanta iti dharayan
5.10
brahmany adhaya karmani  /  sangam tyaktva karoti yah
lipyate na sa papena  /  padma-patram ivambhasa
5.11
kayena manasa buddhya  /  kevalair indriyair api
yoginah karma kurvanti  /  sangam tyaktvatma-suddhaye
5.12
yuktah karma-phalam tyaktva  /  santim apnoti naisthikim
ayuktah kama-karena  /  phale sakto nibadhyate
5.13
sarva-karmani manasa  /  sannyasyaste sukham vasi
nava-dvare pure dehi  /  naiva kurvan na karayan
5.14
na kartrtvam na karmani  /  lokasya srjati prabhuh
na karma-phala-samyogam  /  svabhavas tu pravartate
5.15
nadatte kasyacit papam  /  na caiva sukrtam vibhuh
ajnanenavrtam jnanam  /  tena muhyantijantavah
5.16
jnanena tu tad ajnanam  /  yesam nasitam atmanah
tesam aditya-vajjnanam  /  prakasayati tat param
5.17
tad-buddhayas tad-atmanas  /  tan-nisthas tat-parayanah
gacchanty apunar-avrttim  /  jnana-nirdhuta-kalmasah
5.18
vidya-vinaya-sampanne  /  brahmane gavi hastini
suni caiva sva-pake ca  /  panditah sama-darsinah
5.19
ihaiva tairjitah sargo  /  yesam samye sthitam manah
nirdosam hi samam brahma  /  tasmad brahmani te sthitah
5.20
na prahrsyet priyam prapya  /  nodvijet prapya capriyam
sthira-buddhir asammudho  /  brahma-vid brahmani sthitah
5.21
bahya-sparsesv asaktatma  /  vindaty atmani yat sukham
sa brahma-yoga-yuktatma  /  sukham aksayam asnute
5.22
ye hi samsparsa-ja bhoga  /  duhkha-yonaya eva te
ady-antavantah kaunteya  /  na tesu ramate budhah
5.23
saknotihaiva yah sodhum  /  prak sarira-vimoksanat
kama-krodhodbhavam vegam  /  sa yuktah sa sukhi narah
5.24
yo 'ntah-sukho 'ntar-aramas  /  tathantar-jyotir eva yah
sa yogi brahma-nirvanam  /  brahma-bhuto 'dhigacchati
5.25
labhante brahma-nirvanam  /  rsayah ksina-kalmasah
chinna-dvaidha yatatmanah  /  sarva-bhuta-hite ratah
5.26
kama-krodha-vimuktanam  /  yatinam yata-cetasam
abhito brahma-nirvanam  /  vartate viditatmanam
5.27-28
sparsan krtva bahir bahyams  /  caksus caivantare bhruvoh
pranapanau samau krtva  /  nasabhyantara-carinau
yatendriya-mano-buddhir  /  munir moksa-parayanah
vigateccha-bhaya-krodho  /  yah sada mukta eva sah
5.29
bhoktaram yajna-tapasam  /  sarva-loka-mahesvaram
suhrdam sarva-bhutanam  /  jnatva mam santim rcchati
6.1
sri-bhagavan uvaca
anasritah karma-phalam  /  karyam karma karoti yah
sa sannyasi ca yogi ca  /  na niragnir na cakriyah
6.2
yam sannyasam iti prahur  /  yogam tam viddhi pandava
na hy asannyasta-sankalpo  /  yogi bhavati kascana
6.3
aruruksor muner yogam  /  karma karanam ucyate
yogarudhasya tasyaiva  /  samah karanam ucyate
6.4
yada hi nendriyarthesu  /  na karmasv anusajiate
sarva-sankalpa-sannyasi  /  yogarudhas tadocyate
6.5
uddhared atmanatmanam  /  natmanam avasadayet
atmaiva hy atmano bandhur  /  atmaiva ripur atmanah
6.6
bandhur atmatmanas tasya  /  yenatmaivatmana jitah
anatmanas tu satrutve  /  vartetatmaiva satru-vat
6.7
jitatmanah prasantasya  /  paramatma samahitah
sitosna-sukha-duhkhesu  /  tatha manapamanayoh
6.8
jnana-vijnana-trptatma  /  kuta-stho vijitendriyah
yukta ity ucyate yogi  /  sama-lostrasma-kancanah
6.9
suhrn-mitrary-udasina-  /  madhyastha-dvesya-bandhusu
sadhusv api ca papesu  /  sama-buddhir visisyate
6.10
yogi yunjita satatam  /  atmanam rahasi sthitah
ekaki yata-cittatma  /  nirasir aparigrahah
6.11-12
sucau dese pratisthapya  /  sthiram asanam atmanah
naty-ucchritam nati-nicam  /  cailajina-kusottaram
tatraikagram manah krtva  /  yata-cittendriya-kriyah
upavisyasane yunjyad  /  yogam atma-visuddhaye
6.13-14
samam kaya-siro-grivam  /  dharayann acalam sthirah
sampreksya nasikagram svam  /  disas canavalokayan
prasantatma vigata-bhir  /  brahmacari-vrate sthitah
manah samyamya mac-citto  /  yukta asitamat-parah
6.15
yunjann evam sadatmanam  /  yogi niyata-manasah
santim nirvana-paramam  /  mat-samstham adhigacchati
6.16
naty-asnatas tu yogo 'sti  /  na caikantam anasnatah
na cati-svapna-silasya  /  jagrato naiva carjuna
6.17
yuktahara-viharasya  /  yukta-cestasya karmasu
yukta-svapnavabodhasya  /  yogo bhavati duhkha-ha
6.18
yada viniyatam cittam  /  atmany evavatisthate
nisprhah sarva-kamebhyo  /  yukta ity ucyate tada
6.19
yatha dioo nivata-stho  /  nengate sopama smrta
yogino yata-cittasya  /  yunjato yogam atmanah
6.20-23
yatroparamate cittam  /  niruddham yoga-sevaya
yatra caivatmanatmanam  /  pasyann atmani tusyati
sukham atyantikam yat tad  /  buddhi-grahyam atindriyam
vetti yatra na caivayam  /  sthitas calati tattvatah
yam labdhva caparam labham  /  manyate nadhikam tatah
yasmin sthito na duhkhena  /  gurunapi vicalyate
tam vidyad duhkha-samyoga-  /  viyogam yoga-samjnitam
6.24
sa niscayena yoktavyo  /  yogo 'nirvinna-cetasa
sankalpa-prabhavan kamams  /  tyaktva sarvan asesatah
manasaivendriya-gramam  /  viniyamya samantatah
6.25
sanaih sanair uparamed  /  buddhya dhrti-grhita ya
atma-samstham manah krtva  /  na kincid api cintayet
6.26
yato yato niscalati  /  manas cancaiam asthiram
tatas tato niyamyaitad  /  atmany eva vasam nayet
6.27
prasanta-manasam hy enam  /  yoginam sukham uttamam
upaiti santa-rajasam  /  brahma-bhutam akalmasam
6.28
yunjann evam sadatmanam  /  yogi vigata-kalmasah
sukhena brahma-samsparsam  /  atyantam sukham asnute
6.29
sarva-bhuta-stham atmanam  /  sarva-bhutani catmani
iksate yoga-yuktatma  /  sarvatra sama-darsanah
6.30
yo mam pasyati sarvatra  /  sarvam ca mayi pasyati
tasyaham na pranasyami  /  sa ca me na pranasyati
6.31
sarva-bhuta-sthitam yo mam  /  bhajaty ekatvam asthitah
sarvatha vartamano 'pi  /  sa yogi mayi vartate
6.32
atmaupamyena sarvatra  /  samam pasyati yo 'rjuna
sukham va yadi va duhkham  /  sa yogi paramo matah
6.33
arjuna uvaca
yo 'yam yogas tvaya proktah  /  samyena madhusudana
etasyaham na pasyami  /  cancalatvat sthitim sthiram
6.34
cancalam hi manah krsna  /  pramathi balavad drdham
tasyaham nigraham manye  /  vayor iva su-duskaram
6.35
sri-bhagavan uvaca
asamsayam maha-baho  /  mano durnigraham calam
abhyasena tu kaunteya  /  vairagyena ca grhyate
6.36
asamyatatmana yogo  /  dusprapa iti me matih
vasyatmana tu yatata  /  sakyo 'vaptum upayatah
6.37
arjuna uvaca
ayatih sraddhayopeto  /  yogac calita-manasah
aprapya yoga-samsiddhim  /  kam gatim krsna gacchati
6.38
kaccin nobhaya-vibhrastas  /  chinnabhram iva nasyati
apratistho maha-baho  /  vimudho brahmanah pathi
6.39
etan me samsayam krsna  /  chettum arhasy asesatah
tvad-anyah samsayasyasya  /  chetta na hy upapadyate
6.40
sri-bhagavan uvaca
partha naiveha namutra  /  vinasas tasya vidyate
na hi kalyana-krt kascid  /  durgatim tata gacchati
6.41
prapya punya-krtam lokan  /  usitva sasvatih samah
sucinam srimatam gehe  /  yoga-bhrasto 'bhijayate
6.42
atha va yoginam eva  /  kule bhavati dhimatam
etad dhi durlabhataram-  /  loke janma yad idrsam
6.43
tatra tam buddhi-samyogam  /  labhate paurva-dehikam
yatate ca tato bhuyah  /  samsiddhau kuru-nandana
6.44
purvabhyasena tenaiva  /  hriyate hy avaso 'pi sah
jijnasur api yogasya  /  sabda-brahmativartate
6.45
prayatnad yatamanas tu  /  yogi samsuddha-kilbisah
aneka-janma-samsiddhas  /  tato yati param gatim
6.46
tapasvibhyo 'dhiko yogi  /  jnanibhyo 'pi mato 'dhikah
karmibhyas cadhiko yogi  /  tasmad yogi bhavarjuna
6.47
yoginam api sarvesam  /  mad-gatenantar-atmana
sraddhavan bhajate yo mam  /  sa me yuktatamo matah

continue...
back to index...