asva@vaikuntha.com
vaishnava@hotmail.com
main home page home page in english
BHAGAVAD-
GITA
from chapter 1 to chapter 6
from chapter 7 to chapter 12
from chapter 13 to chapter 18

Sri Krishna speaks the Bhagavad-gita
to His friend and disceple Arjuna
on the battlefield of Kurukshetra

to index

sanskrit verses (in roman letters)
from chapter 13 to chapter 18

13.1-2
arjuna uvaca
prakrtim purusam caiva  /  ksetram ksetra-jnam eva ca
etad veditum icchami  /  jnanam jneyam ca kesava
sri-bhagavan uvaca
idam sariram kaunteya  /  ksetram ity abhidhiyate
etad yo vetti tam prahuh  /  ksetra-jna iti tad-vidah
13.3
ksetra-jnam capi mam viddhi  /  sarva-ksetresu bharata
ksetra-ksetrajnayor jnanam  /  yat taj jnanam matam mama
13.4
tat ksetram yac ca yadrk ca  /  yad-vikari yatas ca yat
sa ca yo yat-prabhavas ca  /  tat samasena me srnu
13.5
rsibhir bahudha gitam  /  chandobhir vividhaih prthak
brahma-sutra-padais caiva  /  hetumadbhir viniscitaih
13.6-7
maha-bhutany ahankaro  /  buddhir avyaktam eva ca
indriyani dasaikam ca  /  panca cendriya-gocarah
iccha dvesah sukham duhkham  /  sanghatas cetana dhrtih
etat ksetram samasena  /  sa-vikaram udahrtam
13.8-12
amanitvam adambhitvam  /  ahimsa ksantir arjavam
acaryopasanam saucam  /  sthairyam atma-vinigrahah
indriyarthesu vairagyam  /  anahankara eva ca
janma-mrtyu jara-vyadhi-  /  duhkha-dosanudarsanam
asaktir anabhisvangah  /  putra-dara-grhadisu
nityam ca sama-cittatvam  /  istanistopapattisu
mayi cananya-yogena  /  bhaktir avyabhicarini
vivikta-desa-sevitvam  /  aratir jana-samsadi
adhyatma-jnana-nityatvam  /  tattva-jnanartha-darsanam
etajjnanam iti proktam  /  ajnanam yad ato 'nyatha
13.13
jneyam yat tat pravaksyami  /  yajjnatvamrtam asnute
anadi mat-param brahma  /  na sat tan nasad ucyate
13.14
sarvatah pani-padam tat  /  sarvato 'ksi-siro-mukham
sarvatah srutimal loke  /  sarvam avrtya tisthati
13.15
sarvendriya-gunabhasam  /  sarvendriya-vivariitam
asaktam sarva-bhrc caiva  /  nirgunam guna-bhoktr ca
13.16
bahir antas ca bhutanam  /  acaram caram eva ca
suksmatvat tad avijneyam  /  dura-stham cantike ca tat
13.17
avibhaktam ca bhutesu  /  vibhaktam iva ca sthitam
bhuta-bhartr ca tajjneyam  /  grasisnu prabhavisnu ca
13.18
jyotisam api tajjyotis  /  tamasah param ucyate
jnanam jneyam jnana-gamyam  /  hrdi sarvasya visthitam
13.19
iti ksetram tatha jnanam  /  jneyam coktam samasatah
mad-bhakta etad vijnaya  /  mad-bhavayopapdyate
13.20
prakrtim purusam caiva  /  viddhy anadi ubhav api
vikarams ca gunams caiva  /  viddhi prakrti-sambhavan
13.21
karya-karana-kartrtve  /  hetuh prakrtir ucyate
purusah sukha-duhkhanam  /  bhoktrtve hetur ucyate
13.22
purusah prakrti-stho hi  /  bhunkte prakrti-jan gunan
karanam guna-sango 'sya  /  sad-asad-yoni-janmasu
13.23
upadrastanumanta ca  /  bharta bhokta mahesvarah
paramatmeti capy ukto  /  dehe 'smin purusah parah
13.24
ya evam vetti purusam  /  prakrtim ca gunaih saha
sarvatha vartamano 'pi  /  na sa bhuyo 'bhijayate
13.25
dhyanenatmani pasyanti  /  kecid atmanam atmana
anye sankhyena yogena  /  karma-yogena capare
13.26
anye tv evam ajanantah  /  srutvanyebhya upasate
te 'pi catitaranty eva  /  mrtyum sruti-parayanah
13.27
yavat sanjayate kincit  /  sattvam sthavara-jangamam
ksetra-ksetrajna-samyogat  /  tad viddhi bharatarsabha
13.28
samam sarvesu bhutesu  /  tisthantam paramesvaram
vinasyatsv avinasyantam  /  yah pasyati sa pasyati
13.29
samam pasyan hi sarvatra  /  samavasthitam isvaram
na hinasty atmanatmanam  /  tato yati param gatim
13.30
prakrtyaiva ca karmani  /  kriyamanani sarvasah
yah pasyati tathatmanam  /  akartaram sa pasyati
13.31
yada bhuta-prthag-bhavam  /  eka-stham anupasyati
tata eva ca vistaram  /  brahma sampadyate tada
13.32
anaditvan nirgunatvat  /  paramatmayam avyayah
sarira-stho 'pi kaunteya  /  na karoti na lipyate
13.33
yatha sarva-gatam sauksmyad  /  akasam nopalio yate
sarvatravasthito dehe  /  tathatma nopalipyate
13.34
yatha prakasayaty ekah  /  krtsnam lokam imam ravih
ksetram ksetri tatha krtsnam  /  prakasayati bharata
13.35
ksetra-ksetrajnayor evam  /  antaram jnana-caksusa
bhuta-prakrti-moksam ca  /  ye vidur yanti te param
14.1
sri-bhagavan uvaca
param bhuyah pravaksyami  /  jnananam jnanam uttamam
yaj jnatva munayah sarve  /  param siddhimn ito gatah
14.2
idam jnanam upasritya  /  mama sadharmyam agatah
sarge 'pi nopajayante  /  pralaye na vyathanti ca
14.3
mama yonir mahad brahma  /  tasmin garbham dadhamy aham
sam bhavah sarva-bhutanam  /  tato bhavati bharata
14.4
sarva-yonisu kaunteya  /  murtayah sambhavanti yah
tasam brahma mahad yonir  /  aham biia-pradah pita
14.5
sattvam rajas tama iti  /  gunah prakrti-sambhavah
nibadhnanti maha-baho  /  dehe dehinam avyayam
14.6
tatra sattvam nirmalatvat  /  prakasakam anamayam
sukha-sangena badhnati  /  jnana-sangena canagha
14.7
rajo ragatmakam viddhi  /  trsna-sanga-samudbhavam
tan nibadhnati kaunteya  /  karma-sangena dehinam
14.8
tamas tv ajnana-jam viddhi  /  mohanam sarva-dehinam
pramadalasya-nidrabhis  /  tan nibadhnati bharata
14.9
sattvam sukhe sanjayati  /  rajah karmani bharata
jnanam avrtya tu tamah  /  pramade sanjayaty uta
14.10
rajas tamas cabhibhuya  /  sattvam bhavati bharata
rajah sattvam tamas caiva  /  tamah sattvam rajas tatha
14.11
sarva-dvaresu dehe 'smin  /  prakasa upajayate
jnanam yada tada vidyad  /  vivrddham sattvam ity uta
14.12
lobhah pravrttir arambhah  /  karmanam asamah sprha
rajasy etanijayante  /  vivrddhe bharatarsabha
14.13
aprakaso 'pravrttis ca  /  pramado moha eva ca
tamasy etanijayante  /  vivrddhe kuru-nandana
14.14
yada sattve pravrddhe tu  /  pralayam yati deha-bhrt
tadottama-vidam lokan  /  amalan pratipadyate
14.15
rajasi pralayam gatva  /  karma-sangisu jayate
tatha pralinas tamasi  /  mudha-yonisu jayate
14.16
karmanah sukrtasyahuh  /  sattvikam nirmalam phalam
rajasas tu phalam duhkham  /  ajnanam tamasah phalam
14.17
sattvat sanjayate jnanam  /  rajaso lobha eva ca
pramada-mohau tamaso  /  bhavato 'jnanam eva ca
14.18
urdhvam gacchanti sattva-stha  /  madhye tisthanti rajasah
jaghanya-guna-vrtti stha  /  adho gacchanti tamasah
14.19
nanyam gunebhyah kartaram  /  yada drastanupasyati
gunebhyas ca param vetti  /  mad-bhavam so 'dhigacchati
14.20
gunan etan atitya trin  /  dehi deha-samudbhavan
janma-mrtyu jara-duhkhair  /  vimukto 'mrtam asnute
14.21
arjuna uvaca
kair lingais trin gunan etan  /  atito bhavati prabho
kim acarah katham caitams  /  trin gunan ativartate
14.22-25
sri-bhagavan uvaca
prakasam ca pravrttim ca  /  moham eva ca pandava
na dvesti sampravrttani  /  na nivrttani kanksati
udasina-vad asino  /  gunair yo na vicalyate
guna vartanta ity evam  /  yo 'vatisthati nengate
sama-duhkha-sukhah sva-sthah  /  sama-lostasma-kancanah
tulya-priyapriyo dhiras  /  tulya-nindatma-samstutih
manapamanayos tulyas  /  tulyo mitrari-paksayoh
sarvarambha-parityagi  /  gunatitah sa ucyate
14.26
mam ca yo 'vyabhicarena  /  bhakti-yogena sevate
sa gunan samatityaitan  /  brahma-bhuyaya kalpate
14.27
brahmano hi pratisthaham  /  amrtasyavyayasya ca
sasvatasya ca dharmasya  /  sukhasyaikantikasya ca
15.1
sri-bhagavan uvaca
urdhva-mulam adhah-sakham  /  asvattham prahur avyayam
chandamsi yasya parnani  /  yas tam veda sa veda-vit
15.2
adhas cordhvam prasrtas tasya sakha  /  guna-pravrddha visaya-pravalah
adhas ca mulany anusantatani  /  karmanubandhini manusya-loke
15.3-4
na rupam asyeha tathopalabhyate  /  nanto na cadir na ca sampratistha
asvattham enam su-virudha-mulam  /  asanga-sastrena drdhena chittva
tatah padam tat parimargitavyam  /  yasmin gata na nivartanti bhuyah
tam eva cadyam purusam prapadye  /  yatah pravrttih prasrta purani
15.5
nirmana-mohajita-sanga-dosa  /  adhyatma-nitya vinivrtta-kamah
dvandvair vimuktah sukha-duhkha-samjnair  /  gacchanty amudhah padam avyayam tat
15.6
na tad bhasayate suryo  /  na sasanko na pavakah
yad gatva na nivartante  /  tad dhama paramam mama
15.7
mamaivamso jiva-loke  /  jiva-bhutah sanatanah
manah-sasthanindriyani  /  prakrti sthani karsati
15.8
sariram yad avapnoti  /  yac capy utkramatisvarah
grh itvaitani sam yati  /  vayur gandhan ivasayat
15.9
srotram caksuh sparsanam ca  /  rasanam ghranam eva ca
adhisthaya manas cayam  /  visayan upasevate
15.10
utkramantam sthitam vapi  /  bhunjanam va gunanvitam
vimudha nanupasyanti  /  pasyantijnana-caksusah
15.11
yatanto yoginas cainam  /  pasyanty atmany avasthitam
yatanto 'py akrtatmano  /  nainam pasyanty acetasah
15.12
yad aditya-gatam tejo  /  jagad bhasayate 'khilam
yac candramasi yac cagnau  /  tat tejo viddhi mamakam
15.13
gam avisya ca bhutani  /  dharayamy aham ojasa
pusnami causadhih sarvah  /  somo bhutva rasatmakah
15.14
aham vaisvanaro bhutva  /  praninam deham asritah
pranapana-samayuktah  /  pacamy annam catur-vidham
15.15
sarvasya caham hrdi sannivisto  /  mattah smrtirjnanam apohanam ca
vedais ca sarvair aham eva vedyo  /  vedanta-krd veda-vid eva caham
15.16
dvav imau purusau loke  /  ksaras caksara eva ca
ksarah sarvani bhutani  /  kuta-stho 'ksara ucyate
15.17
uttamah purusas tv anyah  /  paramatmety udahrtah
yo loka-trayam avisya  /  bibharty avyaya isvarah
15.18
yasmat ksaram atito 'ham  /  aksarad api cottamah
ato 'mi loke vede ca  /  prathitah purusottamah
15.19
yo mam evam asammudho  /  janati purusottamam
sa sarva-vid bhajati mam  /  sarva-bhavena bharata
15.20
iti guhyatamam sastram  /  idam uktam mayanagha
etad buddhva buddhimnan syat  /  krta-krtyas ca bharata
16.1-3
sri-bhagavan uvaca
abhayam sattva-samsuddhir  /  jnana-yoga-vyavasthitih
danam damas ca yajnas ca  /  svadhyayas tapa arjavam
ahimsa satyam akrodhas  /  tyagah santir apaisunam
daya bhutesv aloluptvam  /  mardavam hrir acapalam
tejah ksama dhrtih saucam  /  adroho nati-manita
bhavanti sampadam daivim  /  abhijatasya bharata
16.4
dambho darpo 'bhimanas ca  /  krodhah parusyam eva ca
ajnanam cabhijatasya  /  partha sampadam asurim
16.5
daivi sampad vimoksaya  /  nibandhayasuri mata
ma sucah sampadam daivim  /  abhijato 'si pandava
16.6
dvau bhuta-sargau loke 'smin  /  daiva asura eva ca
daivo vistarasah prokta  /  asuram partha me srnu
16.7
pravrttim ca nivrttim ca  /  jana na vidur asurah
na saucam napi cacaro  /  na satyam tesu vidyate
16.8
asatyam apratistham te  /  jagad ahur anisvaram
aparaspara-sambhutam  /  kim anyat kama-haitukam
16.9
etam drstim avastabhya  /  nastatmano 'lpa-buddhayah
prabhavanty ugra-karmanah  /  ksayaya jagato 'hitah
16.10
kamam asritya duspuram  /  dambha-mana-madanvitah
mohad grhitvasad-grahan  /  pravartante 'suci-vratah
16.11-12
cintam aparimeyam ca  /  pralayantam upasritah
kamopabhoga-parama  /  etavad iti niscitah
asa-pasa-satair baddhah  /  kama-krodha-parayanah
ihante kama-bhogartham  /  anyayenartha-sancayan
16.13-15
idam adya maya labdham  /  imam prapsye manoratham
idam astidam api me  /  bhavisyati punar dhanam
asau maya hatah satrur  /  hanisye caparan api
isvaro 'ham aham bhogi  /  siddho 'ham balavan sukhi
adhyo 'bhijanavan asmi  /  ko 'nyo 'ti sadrso maya
yaksye dasyami modisya  /  ity ajnana-vimohitah
16.16
aneka-citta-vibhranta  /  moha-jala-samavrtah
prasaktah kama-bhogesu  /  patanti narake 'sucau
16.17
atma-sambhavitah stabdha  /  dhana-mana-madanvitah
yajante nama-yajnais te  /  dambhenavidhi-purvakam
16.18
ahankaram balam darpam  /  kamam krodham ca samsritah
mam atma-para-dehesu  /  pradvisanto 'bhyasuyakah
16.19
tan aham dvisatah kruran  /  samsaresu naradhaman
ksioamy ajasram asubhan  /  asurisv eva yonisu
16.20
asurim yonim apanna  /  mudha janmani janmani
mam aprapyaiva kaunteya  /  tato yanty adhamam gatim
16.21
tri-vidham narakasyedam  /  dvaram nasanam atmanah
kamah krodhas tatha lobhas  /  tasmad etat trayam tyajet
16.22
etair vimuktah kaunteya  /  tamo-dvarais tribhir narah
acaraty atmanah sreyas  /  tato yati param gatim
16.23
yah sastra-vidhim utsrjya  /  vartate kama-karatah
na sa siddhim avapnoti  /  na sukham na param gatim
16.24
tasmac chastram pramanam te  /  karyakarya-vyavasthitau
jnatva sastra-vidhanoktam  /  karma kartum iharhasi
17.1
arjuna uvaca
ye sastra-vidhim utsrjya  /  yajante sraddhayanvitah
tesam nistha tu ka krsna  /  sattvam aho rajas tamah
17.2
sri-bhagavan uvaca
tri-vidha bhavati sraddha  /  dehinam sa svabhava-ja
sattviki rajasi caiva  /  tamasi ceti tam srnu
17.3
sattvanurupa sarvasya  /  sraddha bhavati bharata
sraddha-mayo 'yam puruso  /  yo yac-chraddhah sa eva sah
17.4
yajante sattvika devan  /  yaksa-raksamsi rajasah
pretan bhuta-ganams canye  /  yajante tamasajanah
17.5-6
asastra-vihitam ghoram  /  tapyante ye tapo janah
dambhahankara-samyuktah  /  kama-raga-balanvitah
karsayantah sarira-stham  /  bhuta-gramam acetasah
mam caivantah sarira-stham  /  tan viddhy asura-niscayan
17.7
aharas tv api sarvasya  /  tri-vidho bhavati priyah
yajnas tapas tatha danam  /  tesam bhedam imam srnu
17.8
ayuh-sattva-balarogya-  /  sukha-priti vivardhanah
rasyah snigdhah sthira hrdya  /  aharah sattvika-priyah
17.9
katv-amla-lavanaty-usna-  /  tiksna-ruksa-vidahinah
ahara rajasasyesta  /  duhkha-sokamaya-pradah
17.10
yata-yamam gata-rasam  /  puti paryusitam ca yat
ucchistam api camedhyam  /  bhojanam tamasa-priyam
17.11
aphalakanksibhir yajno  /  vidhi-disto ya ijyate
yastavyam eveti manah  /  samadhaya sa sattvikah
17.12
abhisandhaya tu phalam  /  dambhartham api caiva yat
ijyate bharata-srestha  /  tam yajnam viddhi rajasam
17.13
vidhi-hinam asrstannam  /  mantra-hinam adaksinam
sraddha-virahitam yajnam  /  tamasam paricaksate
17.14
deva-dvija-guru-prajna-  /  pujanam saucam ariavam
brahmacaryam ahimsa ca  /  sariram tapa ucyate
17.15
anudvega-karam vakyam  /  satyam priya-hitam ca yat
svadhyayabhyasanam caiva  /  van-mayam tapa ucyate
17.16
manah-prasadah saumyatvam  /  maunam atma-vinigrahah
bhava-samsuddhir ity etat  /  tapo manasam ucyate
17.17
sraddhaya paraya taptam  /  tapas tat tri-vidham naraih
aphalakanksibhir yuktaih  /  sattvikam paricaksate
17.18
satkara-mana-pujartham  /  tapo dambhena caiva yat
kriyate tad iha proktam  /  rajasam calam adhruvam
17.19
mudha-grahenatmano yat  /  pidaya kriyate tapah
parasyotsadanartham va  /  tat tamasam udahrtam
17.20
datavyam iti yad danam  /  diyate 'nupakarine
dese kale ca patre ca  /  tad danam sattvikam smrtam
17.21
yat tu pratyupakarartham  /  phalam uddisya va punah
diyate ca pariklistam  /  tad danam rajasam smrtam
17.22
adesa-kale yad danam  /  apatrebhyas ca diyate
asat-krtam avajnatam-  /  tat tamasam udahrtam
17.23
om tat sad iti nirdeso  /  brahmanas tri-vidhah smrtah
brahmanas tena vedas ca  /  yajnas ca vihitah pura
17.24
tasmad om ity udahrtya  /  yajna-dana-tapah-kriyah
pravartante vidhanoktah  /  satatam brahma-vadinam
17.25
tad ity anabhisandhaya  /  phalam yajna-tapah-kriyah
dana-kriyas ca vividhah  /  kriyante moksa-kanksibhih
17.26-27
sad-bhave sadhu-bhave ca  /  sad ity etat prayujyate
prasaste karmani tatha  /  sac-chabdah partha yujyate
yajne tapasi dane ca  /  sthitih sad iti cocyate
karma caiva tad-arthiyam  /  sad ity evabhidhiyate
17.28
asraddhaya hutam dattam  /  tapas taptam krtam ca yat
asad ity ucyate partha  /  na ca tat pretya no iha
18.1
arjuna uvaca
sannyasasya maha-baho  /  tattvam icchami veditum
tyagasya ca hrsikesa  /  prthak kesi-nisudana
18.2
sri-bhagavan uvaca
kamyanam karmanam nyasam  /  sannyasam kavayo viduh
sarva-karma-phala-tyagam  /  prahus tyagam vicaksanah
18.3
tyajyam dosa-vad ity eke  /  karma prahur manisinah
yajna-dana-tapah-karma  /  na tyajyam iti capare
18.4
niscayam srnu me tatra  /  tyage bharata-sattama
tyago hi purusa-vyaghra  /  tri-vidhah samprakirtitah
18.5
yajna-dana-tapah-karma  /  na tyajyam karyam eva tat
yajno danam tapas caiva  /  pavanani manisinam
18.6
etany api tu karmani  /  sangam tyaktva phalani ca
kartavyaniti me partha  /  niscitam matam uttamam
18.7
niyatasya tu sannyasah  /  karmano nopapadyate
mohat tasya parityagas  /  tamasah parikirtitah
18.8
duhkham ity eva yat karma  /  kaya-klesa-bhayat tyajyt
sa krtva rajasam tyagam  /  naiva tyaga-phalam labhet
18.9
karyam ity eva yat karma  /  niyatam kriyate 'rjuna
sangam tyaktva phalam caiva  /  sa tyagah sattviko matah
18.10
na dvesty akusalam karma  /  kusale nanusajjate
tyagi sattva-samavisto  /  medhavi chinna-samsayah
18.11
na hi deha-bhrta sakyam  /  tyaktum karmany asesatah
yas tu karma-phala-tyagi  /  sa tyagity abhidhiyate
18.12
anistam istam misram ca  /  tri-vidham karmanah phalam
bhavaty atyaginam pretya  /  na tu sannyasinam kvacit
18.13
pancaitani maha-baho  /  karanani nibodha me
sankhye krtante proktani  /  siddhaye sarva-karmanam
18.14
adhisthanam tatha karta  /  karanam ca prthag-vidham
vividhas ca prthak cesta  /  daivam caivatra pancamam
18.15
sarira-van-manobhir yat  /  karma prarabhate narah
nyayyam va viparitam va  /  pancaite tasya hetavah
18.16
tatraivam sati kartaram  /  atmanam kevalam tu yah
pasyaty akrta-buddhitvan  /  na sa pasyati durmatih
18.17
yasya nahankrto bhavo  /  buddhir yasya na lipyate
hatvapi sa imal lokan  /  na hanti na nibadhyate
18.18
jnanam jneyam parijnata  /  tri-vidha karma-codana
karanam karma karteti  /  tri-vidhah karma-sangrahah.
18.19
jnanam karma ca karta ca  /  tridhaiva guna-bhedatah
procyate guna-sankhyane  /  yathavac chrnu tany api
18.20
sarva-bhutesu yenaikam  /  bhavam avyayam iksate
avibhaktam vibhaktesu  /  taj jnanam viddhi sattvikam
18.21
prthaktvena tu yaj jnanam  /  nana-bhavan prthag-vidhan
vetti sarvesu bhutesu  /  taj jnanam viddhi rajasam
18.22
yat tu krtsna-vad ekasmin  /  karye saktam ahaitukam
atattvartha-vad alpam ca  /  tat tamasam udahrtam
18.23
niyatam sanga-rahitam  /  araga-dvesatah krtam
aphala-prepsuna karma  /  yat tat sattvikamn ucyate
18.24
yat tu kamepsuna karma  /  sahankarena va punah
kriyate bahulayasam  /  tad rajasam udahrtam
18.25
anubandham ksayam himsam  /  anapeksya ca paurusam
mohad arabhyate karma  /  yat tat tamasam ucyate
18.26
mukta-sango 'naham-vadi  /  dhrty-utsaha-samanvitah
siddhy-asiddhyor nirvikarah  /  karta sattvika ucyate
18.27
ragi karma-phala-prepsur  /  lubdho himsatmako 'sucih
harsa-sokanvitah karta  /  rajasah parikirtitah
18.28
ayuktah prakrtah stabdhah  /  satho naiskrtiko 'lasah
visadi dirgha-sutri ca  /  karta tamasa ucyate
18.29
buddher bhedam dhrtes caiva  /  gunatas tri-vidham srnu
procyamanam asesena  /  prthaktvena dhananjaya
18.30
pravrttim ca nivrttim ca  /  karyakarye bhayabhaye
bandham moksam ca ya vetti  /  buddhih sa partha sattviki
18.31
yaya dharmam adharmam ca  /  karyam cakaryam eva ca
ayathavat prajanati  /  buddhih sa partha rajasi
18.32
adharmam dharmam iti ya  /  manyate tamasavrta
sarvarthan viparitams ca  /  buddhih sa partha tamasi
18.33
dhrtya yaya dharayate  /  manah-pranendriya-kriyah
yogenavyabhicarinya  /  dhrtih sa partha sattviki
18.34
yaya tu dharma-kamarthan  /  dhrtya dharayate 'rjuna
prasangena phalakanksi  /  dhrtih sa partha rajasi
18.35
yaya svapnam bhayam sokam  /  visadam madam eva ca
na vimuncati durmedha  /  dhrtih sa partha tamasi
18.36
sukham tv idanim tri-vidham  /  srnu me bharatarsabha
abhyasad ramate yatra  /  duhkhantam ca nigacchati
18.37
yat tad agre visam iva  /  pariname 'mrtopamam
tat sukham sattvikam proktam  /  atma-buddhi-prasada-jam
18.38
visayendriya-samyogad  /  yat tad agre 'mrtopamam
pariname visam iva  /  tat sukham rajasam smrtam
18.39
yad agre canubandhe ca  /  sukham mohanam atmanah
nidralasya-pramadottham  /  tat tamasam udahrtam
18.40
na tad asti prthivyam va  /  divi devesu va punah
sattvam prakrti-jair muktam  /  yad ebhih syat tribhir gunaih
18.41
brahmana-ksatriya-visam  /  sudranam ca parantapa
karmani pravibhaktani  /  svabhava-prabhavair gunaih
18.42
samo damas tapah saucam  /  ksantir arjavam eva ca
jnanam vijnanam astikyam  /  brahma-karma svabhava-jam
18.43
sauryam tejo dhrtir daksyam  /  yuddhe capy apalayanam
danam isvara-bhavas ca  /  ksatram karma svabhava-jam
18.44
krsi-go-raksya-vanijyam  /  vaisya-karma svabhava-jam
paricaryatmakam karma  /  sudrasyapi svabhava-jam
18.45
sve sve karmany abhiratah  /  samsiddhim labhate narah
sva-karma-niratah siddhim  /  yatha vindati tac chrnu
18.46
yatah pravrttir bhutanam  /  yena sarvam idam tatam
sva-karmana tam abhyarcya  /  siddhim vindati manavah
18.47
sreyan sva-dharmo vigunah  /  para-dharmat sv-anusthitat
svabhava-niyatam karma  /  kurvan napnoti kilbisam
18.48
saha-jam karma kaunteya  /  sa-dosam api na tyajet
sarvarambha hi dosena  /  dhumenagnir ivavrtah
18.49
asakta-buddhih sarvatra  /  jitatma vigata-sprhah
naiskarmya-siddhim paramam  /  sannyasenadhigacchati
18.50
siddhim prapto yatha brahma  /  tathapnoti nibodha me
samasenaiva kaunteya  /  nistha jnanasya ya para
18.51-53
buddhya visuddhaya yukto  /  dhrtyatmanam niyamya ca
sabdadin visayams tyaktva  /  raga-dvesau vyudasya ca
vivikta-sevi laghv-asi  /  yata-vak-kaya-manasah
dhyana-yoga-paro nityam  /  vairagyam samupasritah
ahankaram balam darpam  /  kamam krodham parigraham
vimucya nirmamah santo  /  brahma-bhuyaya kalpate
18.54
brahma-bhutah prasannatma  /  na socati na kanksati
samah sarvesu bhutesu  /  mad-bhaktim labhate param
18.55
bhaktya mam abhijanati  /  yavan yas casmi tattvatah
tato mam tattvato jnatva  /  visate tad-anantaram
18.56
sarva-karmany api sada  /  kurvano mad-vyapasrayah
mat-prasadad avapnoti  /  sasvatam padam avyayam
18.57
cetasa sarva-karmani  /  mayi sannyasya mat-parah
buddhi-yogam upasritya  /  mac-cittah satatam bhava
18.58
mac-cittah sarva-durgani  /  mat-prasadat tarisyasi
atha cet tvam ahankaran  /  na srosyasi vinanksyasi
18.59
yad ahankaram asritya  /  na yotsya iti manyase
mithyaisa vyavasayas te  /  prakrtis tvam niyoksyati
18.60
svabhava-jena kaunteya  /  nibaddhah svena karmana
kartum necchasi yan mohat  /  karisyasy avaso 'pi tat
18.61
isvarah sarva-bhutanam  /  hrd-dese 'rjuna tisthati
bhramayan sarva-bhutani  /  yantrarudhani mayaya
18.62
tam eva saranam gaccha  /  sarva-bhavena bharata
tat-prasadat param santim  /  sthanam prapsyasi sasvatam
18.63
iti te jnanam akhyatam  /  guhyad guhyataram maya
vimnrsyaitad asesena  /  yathecchasi tatha kuru
18.64
sarva-guhyatamam bhuyah  /  srnu me paramam vacah
isto 'si me drdham iti  /  tato vaksyami te hitam
18.65
man-mana bhava mad-bhakto  /  mad-yaji mam namaskuru
mam evaisyasi satyam te  /  pratijane priyo 'si me
18.66
sarva-dharman parityajya  /  mam ekam saranam vraja
aham tvam sarva-papebhyo  /  moksayisyami ma sucah
18.67
idam te natapaskaya  /  nabhaktaya kadacana
na casusrusave vacyam  /  na ca mam yo 'bhyasuyati
18.68
ya idam paramam guhyam  /  mad-bhaktesv abhidhasyati
bhaktim mayi param krtva  /  mam evaisyaty asamsayah
18.69
na ca tasman manusyesu  /  kascin me priya-krttamah
bhavita na ca me tasmad  /  anyah priyataro bhuvi
18.70
adhyesyate ca ya imam  /  dharmyam samvadam avayoh
jnana-yajnena tenaham  /  istah syam iti me matih
18.71
sraddhavan anasuyas ca  /  srnuyad api yo narah
so 'pi muktah subhal lokan  /  prapnuyat punya-karmanam
18.72
kaccid etac chrutam partha  /  tvayaikagrena cetasa
kaccid ajnana-sammohah  /  pranastas te dhananjaya
18.73
arjuna uvaca
nasto mohah smrtir labdha  /  tvat-prasadan mayacyuta
sthito 'mi gata-sandehah  /  karisye vacanam tava
18.74
sanjaya uvaca
ity aham vasudevasya  /  parthasya ca mahatmanah
samvadam imam asrausam  /  adbhutam roma-harsanam
18.75
vyasa-prasadac chrutavan  /  etad guhyam aham param
yogam yogesvarat krsnat  /  saksat kathayatah svayam
18.76
rajan samsmrtya samsmrtya  /  samvadam imam adbhutam
kesavariunayoh punyam  /  hrsyami ca muhur muhuh
18.77
tac ca samsmrtya samsmrtya  /  rupam aty-adbhutam hareh
vismayo me mahan rajan  /  hrsyami ca punah punah
18.78
yatra yogesvarah krsno  /  yatra partho dhanur-dharah
tatra srir vijayo bhutir  /  dhruva nitir matir mama
 
 

index...