asva@vaikuntha.com
vaishnava@hotmail.com
main home page home page in english
BHAGAVAD-
GITA
from chapter 1 to chapter 6
from chapter 7 to chapter 12
from chapter 13 to chapter 18

Sri Krishna speaks the Bhagavad-gita
to His friend and disceple Arjuna
on the battlefield of Kurukshetra

to index

sanskrit verses (in roman letters)
from chapter 7 to chapter 12

7.1
sri-bhagavan uvaca
mayy asakta-manah partha  /  yogam yunjan mad-asrayah
asamsayam samagram mam-  /  yatha jnasyasi tac chrnu
7.2
jnanam te 'ham sa-vijnanam  /  idam vaksyamy asesatah
yaj jnatva neha bhuyo 'nyaj  /  jnatavyam avasisyate
7.3
manusyanam sahasresu  /  kascid yatati siddhaye
yatatam api siddhanam  /  kascin mam vetti tattvatah
7.4
bhumir apo 'nalo vayuh  /  kham mano buddhir eva ca
ahankara itiyam me  /  bhinna prakrtir astadha
7.5
apareyam itas tv anyam  /  prakrtim viddhi me param
jiva-bhutam maha-baho  /  yayedam dharyate jagat
7.6
etad-yonini bhutani  /  sarvanity upadharaya
aham krtsnas ya jagatah  /  prabhavah pralayas tatha
7.7
mattah parataram nanyat  /  kincid asti dhananjaya
mayi sarvam idam protam  /  sutre mani-gana iva
7.8
raso 'ham apsu kaunteya  /  prabhasmi sasi-suryayoh
pranavah sarva-vedesu  /  sabdah khe paurusam nrsu
7.9
punyo gandhah prthivyam ca  /  tejas casmi vibhavasau
jivanam sarva-bhutesu  /  tapas casmi tapasvisu
7.10
bijam mam sarva-bhutanam  /  viddhi partha sanatanam
buddhir buddhimatam asmi  /  tejas tejasvinam aham
7.11
balam balavatam caham  /  kama-raga-vivarjitam
dharmaviruddho bhutesu  /  kamo 'smi bharatarsabha
7.12
ye caiva sattvika bhava  /  rajasas tamasas ca ye
matta eveti tan viddhi  /  na tv aham tesu te mayi
7.13
tribhir guna-mayair bhavair  /  ebhih sarvam idam jagat
mohitam nabhijanati  /  mam ebhyah param avyayam
7.14
daivi hy esa guna-mayi  /  mama maya duratyaya
mam eva ye prapadyante  /  mayam etam taranti te
7.15
na mam duskrtino mudhah  /  prapadyante naradhamah
mayayapahrta-jnana  /  asuram bhavam asritah
7.16
catur-vidha bhajante mam  /  janah sukrtino 'rjuna
arto jijnasur artharthi  /  jnani ca bharatarsabha
7.17
tesam jnani nitya-yukta  /  eka-bhaktir visisyate
priyo hi jnanino 'tyartham  /  aham sa ca mama priyah
7.18
udarah sarva evaite  /  jnani tv atmaiva me matam
asthitah sa hi yuktatma  /  mam evanuttamam gatim
7.19
bahunam janmanam ante  /  jnanavan mam prapadyate
vasudevah sarvam iti  /  sa mahatma su-durlabhah
7.20
kamais tais tair hrta-jnanah  /  prapadyante 'nya-devatah
tam tam niyamam asthaya  /  prakrtya niyatah svaya
7.21
yo yo yam yam tanum bhaktah  /  sraddhayarcitum icchati
tasya tasyacalam sraddham  /  tam eva vidadhamy aham
7.22
sa taya sraddhaya yuktas  /  tasyaradhanam ihate
labhate ca tatah kaman  /  mayaiva vihitan hi tan
7.23
antavat tu phalam tesam  /  tad bhavaty alpa-medhasam
devan deva-yajo yanti  /  mad-bhakta yanti mam api
7.24
avyaktam vyaktim apannam  /  manyante mam abuddhayah
param bhavam ajananto  /  mamavyayam anuttamam
7.25
naham prakasah sarvasya  /  yoga-maya-samavrtah
mudho 'yam nabhijanati  /  loko mam ajam avyayam
7.26
vedaham samatitani  /  vartamanani carjuna
bhavisyani ca bhutani  /  mam tu veda na kascana
7.27
iccha-dvesa-samutthena  /  dvandva-mohena bharata
sarva-bhutani sammoham  /  sarge yanti parantapa
7.28
yesam tv anta-gatam papam  /  jananam punya-karmanam
te dvandva-moha-nirmukta  /  bhajante mam drdha-vratah
7.29
jara-marana-moksaya  /  mam asritya yatanti ye
te brahma tad viduh krtsnam  /  adhyatmam karma cakhilam
7.30
sadhibhutadhidaivam mam  /  sadhiyajnam ca ye viduh
prayana-kale 'pi ca mam  /  te vidur yukta-cetasah
8.1
arjuna uvaca
kim tad brahma kim adhyatmam  /  kim karma purusottama
adhibhutam ca kim proktam  /  adhidaivam kim ucyate
8.2
adhiyajnah katham ko 'tra  /  dehe 'smin madhusudana
prayana-kale ca katham  /  jneyo 'si niyatatmabhih
8.3
sri-bhagavan uvaca
aksaram brahma paramam  /  svabhavo 'dhyatmam ucyate
bhuta-bhavodbhava-karo  /  visargah karma-samjnitah
8.4
adhibhutam ksaro bhavah  /  purusas cadhidaivatam
adhiyajno 'ham evatra  /  dehe deha-bhrtam vara
8.5
anta-kale ca mam eva  /  smaran muktva kalevaram
yah prayati sa mad-bhavam  /  yati nasty atra samsayah
8.6
yam yam vapi smaran bhavam  /  tyajaty ante kalevaram
tam tam evaiti kaunteya  /  sada tad-bhava-bhavitah
8.7
tasmat sarvesu kalesu  /  mam anusmara yudhya ca
mayy arpita-mano-buddhir  /  mam evaisyasy asamsayah
8.8
abhyasa-yoga-yuktena  /  cetasa nanya-gamina
paramam purusam divyam  /  yati parthanucintayan
8.9
kavim puranam anusasitaram  /  anor aniyamsam anusmared yah
sarvasya dhataram acintya-rupam  /  aditya- varnam tamasah parastat
8.10
prayana-kale manasacalena  /  bhaktya yuktoyoga-balena caiva
bhruvor madhye pranam avesya samyak  /  sa tam param purusam upaiti divyam
8.11
yad aksaram veda-vido vadanti  /  visanti yad yatayo vita-ragah
yad icchanto brahmacaryam caranti  /  tat te padam sangrahena pravaksye
8.12
sarva-dvarani samyamya  /  mano hrdi nirudhya ca
murdhny adhayatmanah pranam  /  asthito yoga-dharanam
8.13
om ity ekaksaram brahma  /  vyaharan mam anusmaran
yah prayati tyajan deham  /  sa yati paramam gatim
8.14
ananya-cetah satatam  /  yo mam smarati nityasah
tasyaham sulabhah partha  /  nitya-yuktasya yoginah
8.15
mam upetya punar janma  /  duhkhalayam asasvatam
napnuvanti mahatmanah  /  samsiddhim paramam gatah
8.16
a-brahma-bhuvanal lokah  /  punar avartino 'rjuna
mam upetya tu kaunteya  /  punar janma na vidyate
8.17
sahasra-yuga-paryantam  /  ahar yad brahmano viduh
ratrim yuga-sahasrantam  /  te 'ho-ratra-vido janah
8.18
avyaktad vyaktayah sarvah  /  prabhavanty ahar-agame
ratry-agame praliyante  /  tatraivavyakta-samjnake
8.19
bhuta-gramah sa evayam  /  bhutva bhutva praliyate
ratry-agame 'vasah partha  /  prabhavaty ahar-agame
8.20
paras tasmat tu bhavo 'nyo  /  'vyakto 'vyaktat sanatanah
yah sa sarvesu bhutesu  /  nasyatsu na vinasyati
8.21
avyakto 'ksara ity uktas  /  tam ahuh paramam gatim
yam prapya na nivartante  /  tad dhama paramam mama
8.22
purusah sa parah partha  /  bhaktya labhyas tv ananyaya
yasyantah-sthani bhutani  /  yena sarvam idam tatam
8.23
yatra kale tv anavrttim  /  avrttim caiva yoginah
prayata yanti tam kalam  /  vaksyami bharatarsabha
8.24
agnir jyotir ahah suklah  /  san masa uttarayanam
tatra prayata gacchanti  /  brahma brahma-vido janah
8.25
dhumo ratris tatha krsnah  /  san-masa daksinayanam
tatra candramasam jyotir  /  yogi prapya nivartate
8.26
sukla-krsne gati hy ete  /  jagatah sasvate mate
ekaya yaty anavrttim  /  anyayavartate punah
8.27
naite srti partha janan  /  yogi muhyati kascana
tasmat sarvesu kalesu  /  yoga-yukto bhavarjuna
8.28
vedesu yajnesu tapahsu caiva  /  danesu yat punya-phalam pradistam
atyeti tat sarvam idam viditva  /  yogi param sthanam upaiti cadyam
9.1
sri-bhagavan uvaca
idam tu te guhyatamam  /  pravaksyamy anasuyave
jnanam vijnana-sahitam  /  yajjnatva moksyase 'subhat
9.2
raja-vidya raja-guhyam  /  pavitram idam uttamam
pratyaksavagamam dharmyam  /  su-sukham kartum avyayam
9.3
asraddadhanah purusa  /  dharmasyasya parantapa
aprapya mam nivartante  /  mrtyu-samsara-vartmani
9.4
maya tatam idam sarvam  /  jagad avyakta-murtina
mat-sthani sarva-bhutani  /  na caham tesv avasthitah
9.5
na ca mat-sthani bhutani  /  pasya me yogam aisvaram
bhuta-bhrn na ca bhuta-stho  /  mamatma bhuta-bhavanah
9.6
yathakasa-sthito nit yam  /  vayuh sarvatra-go mahan
tatha sarvani bhutani  /  mat-sthan ity upadhara ya
9.7
sarva-bhutani kaunteya  /  prakrtim yanti mamikam
kalpa-ksaye punas tani  /  kalpadau visrjamy aham
9.8
prakrtim svam avastabhya  /  visrjami punah punah
bhuta-gramam imam krtsnam  /  avasam prakrter vasat
9.9
na ca mam tani karmani  /  nibadhnanti dhananjaya
udasina-vad asinam  /  asaktam tesu karmasu
9.10
ma yadh yaksena prakrtih  /  su yate sa-caracaram
hetunanena kaunte ya  /  jagad viparivartate
9.11
avajananti mam mudha  /  manusim tanum asritam
param bhavam ajananto  /  mama bhuta-mahesvaram
9.12
moghasa mogha-karmano  /  mogha-jnana vicetasah
raksasim asurim caiva  /  prakrtim mohinim sritah
9.13
mahatmanas tu mam partha  /  daivim prakrtim asritah
bhajanty ananya-manaso  /  jnatva bhutadim avyayam
9.14
satatam kirtayanto mam  /  yatantas ca drdha-vratah
namasyantas ca mam bhaktya  /  nit ya-yukta upasate
9.15
jnana-yajnena capy an ye  /  yajanto mam upasate
ekatvena prthaktvena  /  bahudha visvato-mukham
9.16
aham kratur aham yajnah  /  svadhaham aham ausadham
mantro 'ham aham evajyam  /  aham agnir aham hutam
9.17
pitaham asya jagato  /  mata dhata pitamahah
vedyam pavitram omkara  /  rk sama yajur eva ca
9.18
gatir bharta prabhuh sakai  /  nivasah saranam suhrt
prabhavah pralayah sthanam  /  nidhanam bijam avyayam
9.19
tapamy aham aham varsam  /  nigrhnamy utsrjami ca
amrtam caiva mrtyus ca  /  sad asac caham arjuna
9.20
trai-vidya mam soma-pah puta-papa  /  yajnair istva svar-gatim prarthayante
te punyam asadya surendra-lokam  /  asnanti divyan divi deva-bhogan
9.21
te tam bhuktva svarga-lokam visalam  /  ksine punye martya-lokam visanti
evam trayi-dharmam anuprapanna  /  gatagatam kama-kama labhante
9.22
anan yas cintayanto mam  /  ye janah paryupasate
tesam nit yabhi yuktanam  /  yoga-ksemam vahamy aham
9.23
ye 'py anya-devata-bhakta  /  yajante sraddhayanvitah
te 'pi mam eva kaunteya  /  yajanty avidhi-purvakam
9.24
aham hi sarva-yajnanam  /  bhokta ca prabhur eva ca
na tu mam abhijananti  /  tattvenatas cyavanti te
9.25
yanti deva-vrata devan  /  pitrn yanti pitr-vratah
bhutani yanti bhuteiya  /   yanti mad-yajino 'pi mam
9.26
patram puspam phalam to yam  /  yo me bhakt ya prayacchati
tad aham bhakt y-upahrtam  /  asnami prayatatmanah
9.27
yat karosi yad asnasi  /  yajjuhosi dadasi yat
yat tapas yasi kaunteya  /  tat kurusva mad-arpanam
9.28
subhasubha-phalair evam  /  moks yase karma-bandhanaih
sann yasa-yoga-yuktatma  /  vimukto mam upaisyasi
9.29
samo ham sarva-bhutesu  /  na me dvesyo 'sti na priyah
ye bhajanti tu mam bhakt ya  /  mayi te tesu capy aham
9.30
api cet su-duracaro  /  bhajate mam ananya-bhak
sadhur eva sa mantavyah  /  samyag vyavasito hi sah
9.31
ksipram bhavati dharmatma  /  sasvac-chantim nigacchati
kaunteya pratijanihi  /  na me bhaktah pranasyati
9.32
mam hi partha vyapasrit ya  /  ye 'pi syuh papa-yonayah
striyo vaisyas tatha sudras  /  te 'pi yanti param gatim
9.33
kim punar brahmanah punya  /  bhakta rajarsayas tatha
anityam asukham lokam  /  imam prapya bhajasva mam
9.34
man-mana bhava mad-bhakto  /  mad-yaji mam namaskuru
mam evaisyasi yuktvaivam  /  atmamam mat-parayanah
10.1
sri-bhagavan uvaca
bhuya eva maha-baho  /  srnu me paramam vacah
yat te 'ham priyamanaya  /  vaksyami hita-kamyaya
10.2
ne me viduh sura-ganah  /  prabhavam na maharsayah
aham adir hi devanam  /  maharsinam ca sarvasah
10.3
yo mam ajam anadim ca  /  vetti loka-mahesvaram
asammudhah sa martyesu  /  sarva-papaih pramucyate
10.4-5
buddhir jnanam asammohah  /  ksama satyam damah samah
sukham duhkham bhavo 'bhavo  /  bhayam cabhayam eva ca
ahimsa samata tustis  /  tapo danam yaso 'yasah
bhavanti bhava bhutanam  /  matta eva prthag-vidhah
10.6
maharsayah sapta purve  /  catvaro manavas tatha
mad-bhava manasajata  /  yesam loka imah prajah
10.7
etam vibhutim yogam ca  /  mama yo vetti tattvatah
so vikalpena yogena  /  yujyate natra samsayah
10.8
aham sarvasya prabhavo  /  mattah sarvam pravartate
iti matva bhajante mam  /  budha bhava-samanvitah
10.9
mac-citta mad-gata-prana  /  bodhayantah parasparam
kathayantas ca mam nityam  /  tusyanti ca ramanti ca
10.10
tesam satata-yuktanam  /  bhajatam priti-purvakam
dadami buddhi-yogam tam  /  yena mam upayanti te
10.11
tesam evanukampartham  /  aham ajnana-jam tamah
nasayamy atma-bhava-stho  /  jnana-dipena bhasvata
10.12-13
arjuna uvaca
param brahma param dhama  /  pavitram paramam bhavan
purusam sasvatam divyam  /  adi-devam ajam vibhum
ahus tvam rsayah sarve  /  devarsir naradas tatha
asito devalo vyasah  /  svayam caiva bravisi me
10.14
sarvam etad rtam manye  /  yan mam vadasi kesava
na hi te bhagavan vyaktim  /  vidur deva na danavah
10.15
svayam evatmanatmanam  /  vettha tvam purusottama
bhuta-bhavana bhutesa  /  deva-deva jagat-pate
10.16
vaktum arhasy asesena  /  divya hy atma-vibhutayah
yabhir vibhutibhir lokan  /  imams tvam vyapya tisthasi
10.17
katham vidyam aham yogims  /  tvam sada paricintayan
kesu kesu ca bhavesu  /  cintyo 'si bhagavan maya
10.18
vistarenatmano yogam  /  vibhutim ca janardana
bhuyah kathaya trptir hi  /  srnvato nasti me 'mrtam
10.19
sri-bhagavan uvaca
hanta te kathayisyami  /  divya hy atma-vibhutayah
pradhanyatah kuru-srestha  /  nasty anto vistarasya me
10.20
aham atma gudakesa  /  sarva-bhutasaya-sthitah
aham adis ca madhyam ca  /  bhutanam anta eva ca
10.21
adityanam aham visnur  /  jyotisam ravir amsuman
maricir marutam asmi  /  naksatranam aham sasi
10.22
vedanam sama-vedo 'smi  /  devanam asmi vasavah
indriyanam manas casmi  /  bhutanam asmi cetana
10.23
rudranam sankaras casmi  /  vitteso yaksa-raksasam
vasunam pavakas casmi  /  meruh sikharinam aham
10.24
purodhasam ca mukhyam mam  /  viddhi partha brhaspatim
senaninam aham skandah  /  sarasam asmi sagarah
10.25
maharsinam bhrgur aham  /  giram asmy ekam aksaram
yajnanam japa-yajno 'smi  /  sthavaranam himalayah.
10.26
asvatthah sarva-vrksanam  /  devarsinam ca naradah
gandharvanam citrarathah  /  siddhanam kapilo munih
10.27
uccaihsravasam asvanam  /  viddhi mam amrtodbhavam
airavatam gajendranam  /  naranam ca naradhipam
10.28
ayudhanam aham vajram  /  dhenunam asmi kamadhuk
prajanas casmi kandarpah  /  sarpanam asmi vasukih
10.29
anantas casmi naganam  /  varuno yadasam aham
pitrnam aryama casmi  /  yamah samyamatam aham
10.30
prahladas casmi daityanam  /  kalah kalayatam aham
mrganam ca mrgendro 'ham  /  vainateyas ca paksinam
10.31
pavanah pavatam asmi  /  ramah sastra-bhrtam aham
jhasanam makaras casmi  /  srotasam asmi jahnavi
10.32
sarganam adir antas ca  /  madhyam caivaham arjuna
adh yatma-vidya vidyanam  /  vadah pravadatam aham
10.33
aksaranam a-karo 'smi  /  dvandvah samasikasya ca
aham evaksayah kalo  /  dhataham visvato-mukhah
10.34
mrtyuh sarva-haras caham  /  udbhavas ca bhavisyatam
kirtih srir vak ca narinam  /  smrtir medha dhrtih ksama
10.35
brhat-sama tatha samnam  /  gayatri chandasam aham
masanam marga-sirso 'ham  /  rtunam kusumakarah
10.36
dyutam chalayatam asmi  /  teias teiasvinam aham
jayo 'smi vyavasayo 'smi  /  sattvam sattvavatam aham
10.37
vrsninam vasudevo 'smi  /  pandavanam dhananjayah
muninam apy aham vyasah  /  kavinam usana kavih
10.38
dando damayatam asmi  /  nitir asmijigisatam
maunam caivasmi guhyanam  /  jnanam jnanavatam aham
10.39
yac capi sarva-bhutanam  /  bijam tad aham ariuna
na tad asti vina yat syan  /  maya bhutam caracaram
10.40
nanto 'sti mama divyanam  /  vibhutinam parantapa
esa tuddesatah prokto  /  vibhuter vistaro maya
10.41
yad yad vibhutimat sattvam  /  srimad urjitam eva va
tat tad evavagaccha tvam  /  mama tejo-'msa-sambhavam
10.42
atha va bahunaitena  /  kim jnatena tavarjuna
vistabhyaham idam krtsnam  /  ekamsena sthito jagat
11.1
arjuna uvaca
mad-anugrahaya paramam  /  guhyam adhyatma-samjnitam
yat tvayoktam vacas tena  /  moho 'yam vigato mama
11.2
bhavapyayau hi bhutanam  /  srutau vistaraso maya
tvattah kamala-patraksa  /  mahatmyam api cavyayam
11.3
evam etad yathattha tvam  /  atmanam paramesvara
drastum icchami te rupam  /  aisvaram purusottama
11.4
manyase yadi tac chakyam  /  maya drastum iti prabho
yogesvara tato me tvam-  /  darsayatmanam avyayam
11.5
sri-bhagavan uvaca
pasya me partha rupani  /  sataso 'tha sahasrasah
nana-vidhani divyani  /  nana-varnakrtini ca
11.6
pasyadityan vasun rudran  /  asvinau marutas tatha
bahuny adrsta-purvani  /  pasyascaryani bharata
11.7
ihaika-stham jagat krtsnam  /  pasyadya sa-caracaram
mama dehe gudakesa  /  yac canyad drastum icchasi
11.8
na tu mam sakyase drastum  /  anenaiva sva-caksusa
divyam dadami te caksuh  /  pasya me yogam aisvaram
11.9
sanjaya uvaca
evam uktva tato rajan  /  maha-yogesvaro harih
darsayam asa parthaya  /  paramam rupam aisvaram
11.10-11
aneka-vaktra-nayanam  /  anekadbhuta-darsanam
aneka-divyabharanam  /  divyanekodyatayudham
divya-malyambara-dharam  /  divya-gandhanulepanam
sarvascarya-mayam devam  /  anantam visvato-mukham
11.12
divi surya-sahasrasya  /  bhaved yugapad utthita
yadi bhah sadrsi sa syad  /  bhasas tasya mahatmanah
11.13
tatraika-stham jagat krtsnam  /  pravibhaktam anekadha
apasyad deva-devasya  /  sarire pandavas tada
11.14
tatah sa vismayavisto  /  hrsta-roma dhananjayah
pranamya sirasa devam  /  krtanjalir abhasata
11.15
arjuna uvaca
pasyami devams tava deva dehe  /  sarvams tatha bhuta-visesa-sanghan
brahmanam isam kamalasana-stham  /  rsims ca sarvan uragams ca divyan
11.16
aneka-bahudara-vaktra-netram  /  pasyami tvam sarvato 'nanta-rupam
nantam na madhyam na punas tavadim  /  pasyami visvesvara visva-rupa
11.17
kiritinam gadinam cakrinam ca  /  tejo-rasim sarvato diptimantam
pasyami tvam durniriksyam samantad  /  diptanalarka-dyutim aprameyam
11.18
tvam aksaram paramam veditavyam  /  tvam asya visvasya param nidhanam
tvam avyayah sasvata-dharma-gopta  /  sanatanas tvam puruso mato me
11.19
anadi-madhyantam ananta-viryam  /  ananta-bahum sasi-surya-netram
pasyami tvam diota-hutasa-vaktram  /  sva-tejasa visvam idam tapantam
11.20
dyav a-prthivyor idam antaram hi  /  vyaptam tvayaikena disas ca sarvah
drstvadbhutam rupam ugram tavedam  /  loka-trayam pravyathitam mahatman
11.21
ami hi tvam sura-sangha visanti  /  kecid bhitah pranjalayo grnanti
svastity uktva maharsi-siddha-sanghah  /  stuvanti tvam stutibhih puskalabhih
11.22
rudraditya vasavo ye ca sadhya  /  visve 'svinau marutas cosmapas ca
gandharva-yaksasura-siddha-sangha  /  viksante tvam vismitas caiva sarve
11.23
rupam mahat te bahu-vaktra-netram  /  maha-baho bahu-bahuru-padam
bahudaram bahu-damstra-karalam  /  drstva lokah pravyathitas tathaham
11.24
nabhah-sprsam diptam aneka-varnam  /  vyattananam dipta-visala-netram
drstva hi tvam pravyathitantar-atma  /  dhrtim na vindami samam ca visno
11.25
damstra-karalani ca te mukhani  /  drstvaiva kalanala-sannibhani
diso najane na labhe ca sarma  /  prasida devesa jagan-nivasa
11.26-27
ami ca tvam dhrtarastrasya putrah  /  sarve sahaivavani pala-sanghaih
bhismo dronah suta-putras tathasau  /  sahasmadiyair api yodha-mukhyaih
vaktrani te tvaramana visanti  /  damstra-karalani bhayanakani
kecid vilagna dasanantaresu  /  sandrsyante curnitair uttamangaih
11.28
yatha nadinam bahavo 'mbu-vegah  /  samudram evabhimnukha dravanti
tatha tavami nara-loka-vira  /  visanti vaktrany abhivijvalanti
11.29
yatha pradiptam jvalanam patanga  /  visanti nasaya samrddha-vegah
tathaiva nasaya visanti lokas  /  tavapi vaktrani samrddha-vegah
11.30
lelihyase grasamanah samantal  /  lokan samagran vadanair jvaladbhih
tejobhir apuryajagat samagram  /  bhasas tavograh pratapanti visno
11.31
akhyahi me ko bhavan ugra-rupo  /  namo 'stu te deva-vara prasida
vijnatum icchami bhavantam adyam  /  na hi prajanami tava pravrttim
11.32
sri-bhagavan uvaca
kalo 'smi loka-ksaya-krt pravrddho  /  lokan samahartum iha pravrttah
rte 'pi tvam na bhavisyanti sarve  /  ye 'vasthitah pratyanikesu yodhah
11.33
tasmat tvam uttistha yaso labhasva  /  jitva satrun bhunksva rajyam samrddham
mayaivaite nihatah purvam eva  /  nimitta-matram bhava savya-sacin
11.34
dronam ca bhismam cajayadratham ca  /  karnam tathanyan api yodha-viran
maya hatams tvam jahi ma vyathistha  /  yudhyasva jetasi rane sapatnan
11.35
sanjaya uvaca
etac chrutva vacanam kesavasya  /  krtanjalir vepamanah kiriti
namaskrtva bhuya evaha krsnam  /  sa-gadgadam bhita-bhitah pranamya
11.36
arjuna uvaca
sthane hrsikesa tava prakirtya  /  jagat prahrsyaty anurajyate ca
raksamsi bhitani diso dravanti  /  sarve namasyanti ca siddha-sanghah
11.37
kasmac ca te na nameran mahatman  /  gariyase brahmano 'py adi-kartre
ananta devesa jagan-nivasa  /  tvam aksaram sad-asat tat param yat
11.38
tvam adi-devah purusah puranas  /  tvam asya visvasya param nidhanam
vettasi vedyam ca param ca dhama  /  tvaya tatam visvam ananta-rupa
11.39
vayur yamo 'gnir varunah sasankah  /  prajapatis tvam prapitamahas ca
namo namas te 'stu sahasra-krtvah  /  punas ca bhuyo 'pi namo namas te
11.40
namah purastad atha prsthatas te  /  namo 'stu te sarvata eva sarva
ananta-viryamita-vikramas tvam  /  sarvam samapnosi tato 'si sarvah
11.41-42
sakheti matva prasabham yad uktam  /  he krsna he yadava he sakheti
ajanata mahimanam tavedam  /  maya pramadat pranayena vapi
yac cavahasartham asat-krto 'si  /  vihara-sayyasana-bh ojanesu
eko 'tha vapy acyuta tat-samaksam  /  tat ksamaye tvam aham aprameyam
11.43
pitasi lokasya caracarasya  /  tvam asya pujyas ca gurur gariyan
na tvat-samo 'sty abhyadhikah kuto 'nyo  /  loka-traye 'py apratima-prabhava
11.44
tasmat pranamya pranidhaya kayam  /  prasadaye tvam aham isam idyam
piteva putrasya sakheva sakhyuh  /  priyah priyayarhasi deva sodhum
11.45
adrsta-purvam hrsito 'smi drstva  /  bhayena ca pravyathitam mano me
tad eva me darsaya deva rupam  /  prasida devesa jagan-nivasa
11.46
kiritinam gadinam cakra-hastam  /  icchami tvam drastum aham tathaiva
tenaiva rupena catur-bhujena  /  sahasra-baho bhava visva-murte
11.47
sri-bhagavan uvaca
maya prasannena tavariunedam  /  rupam param darsitam atma-yogat
tejo-mayam visvam anantam adyam  /  yan me tvad anyena na drsta-purvam
11.48
na veda-yajnadhyayanair na danair  /  na ca kriyabhir na tapobhir ugraih
evam-rupah sakya aham nr-loke  /  drastum tvad anyena kuru-pravira
11.49
ma te vyatha ma ca vimudha-bhavo  /  drstva rupam ghoram idrn mamedam
vyapeta-bhih prita-manah punas tvam  /  tad eva me rupam idam prapasya
11.50
sanjaya uvaca
ity arjunam vasudevas tathoktva  /  svakam rupam darsayam asa bhuyah
asvasayam asa ca bhitam enam  /  bhutva punah saumya-vapur mahatma
11.51
arjuna uvaca
drstvedam manusam rupam  /  tava saumyam janardana
idanim asmi samvrttah  /  sa-cetah prakrtim gatah
11.52
sri-bhagavan uvaca
su-durdarsam idam rupam  /  drstavan asi yan mama
deva apy asya rupasya  /  nityam darsana-kanksinah
11.53
naham vedair na tapasa  /  na danena na cejyaya
sakya evam-vidho drastum  /  drstavan asi mam yatha
11.54
bhaktya tv ananyaya sakya  /  aham evam-vidho 'rjuna
jnatum drastum ca tattvena  /  pravestum ca parantapa
11.55
mat-karma-krn mat-paramo  /  mad-bhaktah sanga-varjitah
nirvairah sarva-bhutesu  /  yah sa mam eti pandava
12.1
arjuna uvaca
evam satata-yukta ye  /  bhaktas tvam paryupasate
ye capy aksaram avyaktam  /  tesam ke yoga-vittamah
12.2
sri-bhagavan uvaca
mayy avesya mano ye mam  /  nitya-yukta upasate
sraddhaya parayopetas  /  te me yuktatama matah
12.3-4
ye tv aksaram anirdesyam  /  avyaktam paryupasate
sarvatra-gam acintyam ca  /  kuta-stham acalam dhruvam
sanniyamyendriya-gramam  /  sarvatra sama-buddhayah
te prapnuvanti mam eva  /  sarva-bhuta-hite ratah
12.5
kleso 'dhikataras tesam  /  avyaktasakta-cetasam
avyakta hi gatir duhkham  /  dehavadbhir avapyate
12.6-7
ye tu sarvani karmani  /  mayi sannyasya mat-parah
ananyenaiva yogena  /  mam dhyayanta upasate
tesam aham samuddharta  /  mrtyu-samsara-sagarat
bhavami na cirat partha  /  mayy avesita-cetasam
12.8
mayy eva mana adhatsva  /  mayi buddhim nivesaya
nivasisyasi mayy eva  /  ata urdhvam na samsayah
12.9
atha cittam samadhatum  /  na saknosi mayi sthiram
abhyasa-yogena tato  /  mam icchaptum dhananjaya
12.10
abhyase 'py asamartho 'si  /  mat-karma-paramo bhava
mad-artham api karmani  /  kurvan siddhim avapsyasi
12.11
athaitad apy asakto 'si  /  kartum mad-yogam asritah
sarva-karma-phala-tyagam  /  tatah kuru yatatmavan
12.12
sreyo hijnanam abhyasaj  /  jnanad dhyanam visisyate
dhyanat karma-phala-tyagas  /  tyagac chantir anantaram
12.13-14
advesta sarva-bhutanam  /  maitrah karuna eva ca
nirmamo nirahankarah  /  sama-duhkha-sukhah ksami
santustah satatam yogi  /  yatatma drdha-niscayah
mayy arpita-mano-buddhir  /  yo mad-bhaktah sa me priyah
12.15
yasman nodvijate loko  /  lokan nodvijate ca yah
harsamarsa-bhayodvegair  /  mukto yah sa ca me priyah
12.16
anapeksah sucir daksa  /  udasino gata-vyathah
sarvarambha-parityagi  /  yo mad-bhaktah sa me priyah
12.17
yo na hrsyati na dvesti  /  na socati na kanksati
subhasubha-parityagi  /  bhaktiman yah sa me priyah
12.18-19
samah satrau ca mitre ca  /  tatha manapamanayoh
sitosna-sukha-duhkhesu  /  samah sanga-vivarjitah
tulya-ninda-stutir mauni  /  santusto yena kenacit
aniketah sthira-matir  /  bhaktiman me priyo narah
12.20
ye tu dharmamrtam idam  /  yathoktam paryupasate
sraddadhana mat-parama  /  bhaktas te 'tiva me priyah
 
 

continue...
back to index...